SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २७९ शीलादित्य ५ मानां ताम्रपत्रो. १६ श्रीबावपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीशीलादित्यदेवः [तस्य सुतः ] क्षुभितकलिजलधिकल्लोलाभिभूतिमजन्महामहीमण्डलोद्धारधैर्यप्रक. टितपुरुषोत्त१७ मतया निखिलजनमनोरथपरिपूरणपरोपरइव चिन्तामणिश्चतुस्सागरावरुद्धसीमा परिकराञ्चप्रसादनसमये तृणमिव लघीयसीं भुवमभिमन्यमानो परपृ१८ थ्वीनिर्माणव्यवसायासादितपारमैश्चर्य[ : ] कोपाकृष्टनिस्त्रिंशनिपातविदलिताराति करिकुम्मस्थलोल्लसत्प्रसृतमहाप्रतापनलप्राकारपरिगतजगन्मण्डलःलब्धस्थिति१९ विकटनिजदोईण्डावलम्बिना सकलभुवनाभोगभाजा मन्थानोस्फालनविधूतदुग्ध सिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्र[:] परममाहेश्वरः परमभट्टारक २० महाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमे श्वः श्रीशीलादित्यदेवः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचू२१ डामणिमयूखखचितरञ्जितपादारविन्दः परममाहेश्वरः परमभट्टारकमहाराजाधिराजप रमेश्वरश्रीबप्पपादानुध्यातः परमभट्टारकमहाराजाधिराज २२ परमेश्वरः श्रीशीलादित्यदेवः सर्वानेवसमाज्ञापयत्यस्तु वः संविदितं यथा मया ____ मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलाबा२३ त्यर्थ श्रीवर्द्धमानभुक्तिविनिर्गतलिप्तिखण्डवास्तव्यतचातुर्विद्यसामान्यगाय॑सगो त्रबचसब्रह्मचारिभट्टदामोदरभूतिपुत्रभट्टवासु२४ देवभूतिनाय बलिचरुवैश्वदेवामिहोत्रक्रतुक्रियाद्युत्सर्पणार्थ सुराष्ट्रेषु उआसिङ्घसमी पेकाण्ढजग्रामस्सोद्रङ्गस्सोपरिकरस्सोत्पद्य२५ मानविष्टिकस्सभूतपातप्रत्याय[ : ] सधान्यहिरण्यादेय [:] सदशापराध[ : ] सर्वराजकीयानामहस्तप्रक्षेपणीय[:] पूर्वप्रत्तदेवब्रह्मदायरहितो २६ भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालिनँः पुत्रपौत्रान्वयभोग्यउ दकातिसर्गेणधर्मदायोनिसृष्टः यतोस्योचितया धर्मदाय २७ स्थित्या भुंजतः कृषतः कर्षापयत[ : प्रदिशतो वा न कैश्चिद्व्यासेधे वर्तितव्यं आगामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वानित्यान्यैश्वर्याण्यस्थिरञ्च २८ मानुष्यं सामान्यञ्चभूमिदानफलमवगच्छद्भिः रयमस्मदायोनुमन्तव्य(:) परिपाल यितव्यश्चेत्युक्तं [च ] बहुभिर्वसुधाभुक्ताराज भिस्सगरादिभिः [] २९ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम [१] यानीह दारिद्यभयान्नरेन्द्रैः' धनानि धर्मायतनीकृतानि [॥ ] निर्माल्यवान्तप्रतिमानि तानि को नाम सा३० धुः पुनराददीत [॥ २ ॥ ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः[ ॥] __ आच्छेत्ता चानुमन्ता च तान्येव नरके बसेदिति ३१ दूतकोत्र राजपुत्र श्रीशीलादित्यः लिखितमिदं श्रीबुद्धभटपुत्रबलाधिकृतश्रीगि ल्लकेनेति संव ४०३ वैशाखशुद्ध १३ स्वहस्तो मम १ल २ श्वरः 3 भूतये ४ लीनः ५ भुञ्ज १ द्भि७द्दा ८ म् न्द्रैर्ध Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy