SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २७८ गुजरातना ऐतिहासिक लेख बीजं पतरूं १ तत्पितामहभ्रातृश्रीशीलादित्यस्यशाङ्गपाणेरिवाग्रजन्मनो भक्तिबन्धुरावयवक ल्पितप्रणतेरतिधवलयादूरंतत्पादारविन्दप्रवृत्तया चरण२ नखमणिरुचामन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षदाक्षिण्य मातन्वानस्य प्रबलधवलिम्ना यशशां वलयेन मण्डि३ तककुभा नभसियामिनीपतेविरचिताशेष [1 खण्डपरिवेषमण्डलस्य पयोदश्या मशिखरचूचुकरुचि[ र सह्यविन्ध्यस्तनयुगायाःक्षितेः ४ पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवर मालामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शेर्यमप्रतिहतव्यापारमान५ मितप्रचण्डरिपुमण्डलमण्डलायमिवावलम्बमानः शरदिप्रसभमाकृष्टशिलीमुखबाणा___सनापादितपोधनां परभुवांविधिवदाचरितकरग्रहणः पूर्वमेव विविधव६ ोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणयुगल पुनःपुनरुक्तेनेव रत्नालङ्कारेणालङ्कृत श्रोत्रः परिस्फुरत्कट[ क ]विकटकीटपक्षरत्नवलयजलधिवेलातटायमानभुजपरिष्व७ क्तविश्वंभरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपर[ म ]हीपतिस्पर्शदोषनाशन धियेवलक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिम८ परिकलितसकलनरपति[ : ] प्रसर्पत्पटीय[ : प्रतापप्लोषिताशेषशत्रुघंशः प्रणयि पक्षमुक्षिप्लक्ष्मीकः प्रेरितगदोक्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोनाघःकृत ९ द्विजातिरेकविक्रमोप्रसाधितधरित्रीतलोनाङ्गीकृतजलश योपूर्वपुरुषोत्तमस्साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरण्यूर्वपतिभिः तृष्णालवलु१० ब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्यतिसरलमनः प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदितर्तृभुवनाभिनन्दितोछितोत्कृष्टधवलधर्मध्वजःप्रकाशितनिज११ वंशोदेवद्विजगुरुं 'प्रतिपूज्य यथार्हमनवरतप्रवर्तितमहोद्रङ्गादिदानव्यवसा[ या ]नुप जातसन्तोषोपात्तोदारकीर्तिपङ्क्तिपरम्परादन्तुरितनिखिलदिक्चक्रवालः १२ स्पष्टमेवयथार्थं धर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिकयेव कीर्त्या धवलितसकलदिङ्भण्डलः १३ खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधरायाःक्षितेः पत्युः श्रीशीला दित्यस्यसूनुर्नवप्रालेयकिरणइव प्रतिदिनसंवर्द्धमानकलाचक्रवाल: के. १४ सरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालकुर्वाणः शिखण्डिकेतनइव चूडा ___ मण्डणः प्रचण्डशक्तिप्रभावश्च शरदागमइव प्रतापवानुल्लसत्पद्मः संयुगेवि१५ दलयन्नम्भोधरांनिव परगजानुदयतपनबालातपइव सङ्ग्रामेषु मुष्णंनभिमुखाना ___मायूंषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरः १ वाङ्ग २ सां ३ शौर्य ४ लं ५ प्रसा ६ वंशः ७ समुत्क्षि ८ म.९ उर्वी १० त्रि ११ च्छ्रि १२ रून्प्र १३ लस्य १४ ष्णन्न १५ र (B) 'ये' पतरामा अने आमां हि तवत छ. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy