SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ५ मानां ताम्रपत्रो १५ दपीठोपिपरावज्ञाभिमानरस[1]नालिङ्गितमनोवृत्तिः प्रणितमेकां परित्यज्य प्रख्या तपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयोपायः कृतनिखिलभुवना १६ मोदविमलगुणसंहतिः प्रसभविघटितसकलकलिविलसितगतिर्नीचजनाधिरोहिभिर शेषैर्दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशला१७ तिशयः गुणतिथविपक्षक्षितिपतिलक्ष्मीस्वयङ्ग्राहप्राकाशितप्रवीरपुरुषः प्रथमनरप . तिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य १८ सुतस्तत्पादानुध्यातः सर्वविद्याधिगमः विहितनिखिलविद्वज्जनमनः परितोषाति शयः सत्वसम्पदात्यागौदार्येण च विगतानुसन्धानसमाहिताराति१९ पक्षः मनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगव्हरः विभागोपि परममद्रप्रकृतिरकृत्रिमप्रथयोपिविनयशोभावि२० भूषणः समरशतजयपताकाहरणप्रत्यलोदग्रबाहुदण्डविवन्सितप्रतिपक्षदप्पोदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमान२१ सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीध्रुवसेनस्तस्यानुजस्तत्पा दानुध्यातः सर्वविद्याधिगम[ 1 ]तिशयितसकलपूर्वनरपति- .. २२ रतिदुस्साधनानामपि साधयिता विषयाणां मूर्तिमानिव पुरुसकारः परिवृद्धगुणा नुरागनिर्भरः" चित्तवृत्तिभिर्मनुरिव स्वयमभ्युप२३ पन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निर्वृत्तिः ' हेतुरकलङ्कः कुमुदना थः प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वंसितध्वान्तराशिः सततोदित[:] सविता२४ प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विद धान[ : ] संधिविग्रहसमासनिश्चयनिपुणः स्थानानुरूपमा२५ देशं ददद्गुणवृद्धिः विधानजनितसंस्कार[ : ] साधूनांराज्यशालातुरीयतन्त्रयो रुभयोरपिनिष्णात[ : ] प्रकृष्टविक्रमोपि करुणामृदुहृदयः । २६ श्रुतवानप्यगविसः कान्तोपिप्रशमी सिरसौहार्दोपिनिरसितादोषवतामुदयसमुप जनितजनानुरागपरिव्रिहितभुव- . २७ नसमर्थितप्रथितबालादित्यद्वितीयनामाःपरममाहेश्वरः श्रीध्रुवसेनस्तस्यसुतस्तत्पा दकमलप्रणामधरणिकषणजनि२८ तकिणलाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकालकोः विश्र मामलश्रुतिविशेषः प्रदानसलिलक्षा२९ लिताग्रहस्तारविन्द[ : ] कन्याया इव मृदुकरग्रहणादमन्दीकृतानन्दः कार्मुके अनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः ३० प्रणतसमस्तसामन्तमन्डलोत्तमांग: धृतचूडारत्नायमानशासनः परममाहेश्वरः पर [म ]भट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः १ क्रि २ ग ३ ष ४ ति ५ म ६ रातिपक्ष ७ र ८ ध्वंसि ९ श्रीधरसेन १० ष ११ र १२ ति १३ द्धि १४ स्थि १५ बृहि १६ मा १७ र १८ दविधिर्वसुंधरायाः १९ २० ती (D) iहिं '2' २ता पू छे . ( ) , (Fund) will enा 'मे' पत२।। Rai पूछे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy