SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २७६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलं पतरूं १ ॐ स्वस्ति जयस्कन्धावारात् श्रीखेटकवासकात् प्रसभप्रणतामित्र [T]णां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोगसंसक्त प्रहारशत लब्धप्रतापात्प्रता २ पोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणिबलावाप्तराज्यश्रियः परममाहेश्वरः श्रीभट्टादव्यवच्छिन्नराजवंशान्माता ३ पितृचरणारविन्द्रप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृतिखङ्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रण ४ तारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्दो रूपकान्तिस्थैर्य्यगाम्भी ५ बुद्धिसंपद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानातिशयानः शरणागताभयप्रदानपरतयातृणवदपास्ताशेषस्वकार्य्यफल: पार्थनाधिका ६ प्रदानानन्दितः विद्वत्सुहृत्प्र [ ण ] विहृदयः पादचारीवसकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्ता७ नविसृतजान्हवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यम् [ । ]नसम्पद्रूपलोभादिवाश्रितँसरभसमाभिगामिकैर्गुणै' सहजशक्तिशिक्षाविशे ८ ः विस्मापिताखिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिताधर्मदायानीमपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवा २. सस्य[ सं ]हतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमोविक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सकलजगदानन्द१० नात्यद्भुतगुणसमुदायस्थगित समग्र दिङ्मण्डलः समरश[ त ]विजयशोभासनाथमण्डलाप्रद्युतिभासुरांसपीठोव्यूढगुरु मनोरथमहाभारः सर्व्वविद्याप ११ रापेर ः विभागादिगमैः विमलमतिरपि सर्व्वत [ : ] सुभाषितलवेनापि सुखोपपादfor: परितोषः समग्रलोकागाधगांभीर्य्यहृदयोपिसुचरितातिशयः १२ सुव्यक्तपरमकल्याणस्वभावोनिखिलकृतयुगनृपतिपथविशोधनाधिगतोधिगतोदग्रकीर्त्तिर्धर्म्मानुपरोघोज्वलतरीकृतार्थसुख संपदुपसेवानिरूढधर्मादित्य १३ द्वितीयनामापरममाहेश्वरः श्री शिलादित्यस्तस्य सुतस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेवगुरुणात्यादरवता समभिलषणीयामपिराजलक्ष्मी स्कन्धा १४ क्तां परमभ[द्र ]इव धुर्य्यस्तदाज्ञा[ सं ]पादनैकरस [ त ] येवोद्वहनखेदसुखरतिभ्यामनायासितसत्वसम्पत्तिःप्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नछायेोपगूढपा १ र २ वंशा ३ संह ४ र ५ प्रा ६ त ७ तः ८ णैः ९ ष १० ना ११ ना १२ तस्यसुतः भूल क्षमारा स्पष्ट रीते भूल ४ छे१३र १४ म०१५ य १६गाम्भी १७ १८ धिगतोविगतो पुनरुक्ति बनारनी भूलने सगे छे. १९ स्यानुज हु ं पडे 9. (B) आदि समायु गोंडस '' थी लुहु पडे छे. है. ( 4 ) आ लोगभां ‘गेडिस ' ' ' थी (0) डि' पतरामां ने मां ३२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy