SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ४ थानां ताम्रपत्रो १४ प[ष]ण्डश्रीविकसिन्य [ कासिन्या ]कलावतश्चंद्रिकयेव रण्या[ कीर्त्या ]धवलितसकलदिङ्मण्डलस्य खंडित [ ता ]गुरुविलेपनप [ प ]ण्डश्यामलविंध्यशैलविपुलप[ यो ]धराभोगो[ गा ] या क्षोण्याः पत्य[ त्युः ] १५ श्रीशीलादित्यस्य सून[ नु ] नवप्रालेयकिरण इव प्रतिदिनस[ सं ]वर्धमानकलाचक्रवाल : केसरींद्र शिशुविराजलक्ष्मीम चलवनस्थलीमिवालंकुर्व[र्वा ]णः शिखण्डिकर[ ha ] १६ न इव रुचिमच्चूडामण्डनः प्रचण्डशक्तिप्रतापश्चशरदागम इव प्रतापवानुल्लसहा[द्धा ]: संयुगे विदलयन्नंभोधरानिव परगजानुदयभूधरपनापला[ वनेबाला ] १७ न[ त ] इव संत्रमी [ ग्रामे ] मुष्णन्नभिमुखानामयू [ मायूं ]षि द्विषता [ तां ] परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबप्पपादानुद्धा [ ध्या | तः परमभट्टारकमहाराजाधिरा १८ जपरमेश्वरश्रीशीलादित्यस्तस्य सुतस्तत्पादानुध्यातः क्षोभितकलिजलधिकल्लो [ला]भिभूतमज्जन्महामहीमंडलाद्वा[ लोद्धा ]रधैर्यः प्रकटितपुरुषतम् [ षोत्तम ]तयाकिगुल [ कीला ]लजारमणोरह[ : ] १९ परिपूरणपरो पर इव धनमत्ति : [ मूर्त्तिः ] चतुसगरावरुद्धातिम परिकराज्ञाप्रदानसमयवनलवलपरियसितुवमभिमनुमानोपरलवितनिम्मनप्पवसयसा [ चतुः सागरावरुद्धक्षितिमुपरिकराज्ञाप्रदानसमयेघनैलविलपुरीयसेतुमिवाभिमन्यमानोऽपरलावितनी मणोयवसा २० दितपारमैश्वर्य्यकाप [कोपा कृष्टनिस्त्रिंङ्ग[ रा ]निपातविदलितकरिकम्भप[ कुम्भस्थ ] लोल्लसत्प्रसृतमहाप्रतापबलप्र[ प्रा]कारपरिगतव[ ज ] गन्मंडललब्धस्थतः [ स्थितिः ] विकटभि [ नि ] जर्दोदण्डाव २१ लम्बिनासर[ क ]लभूवानाभोगजाज[ त ]मन्थास्फोटाभिभूतदुग्धसिन्धुफनपण्डवण्ड[ फेनपिण्डपाण्डु ]यशोवितातेन विहितातपत्रः परममाहेश्वरपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्प २२ पादानुध्यातः परमभट्टारक महाराजाधिराजपरम [ मे ]श्वरश्रीशीलादित्यदेवः सर्व्वानेवसमाज्ञापयत्यस्तु वं[ वः ] संविदितं यपा मयामत [ थामयामाता ] पित्रोः पुयाप्यायनाय वि २३ दसप्पुरविनिर्गतवुं[ वं ] शकटवास्तव्यतच्चातुर्विद्यसामान्यशाण्डिलसग क्षेत्रमैत्रायणीयमानवकसब्रह्मचारिब्राह्मणपप्पपुत्रब्राह्मणदेविलाय २४ सुराष्ट्रेषु अन्तरत्रायां मोरंजिज्जग्रामस्सो परिकरस्सभूतवातप्रत्ययरसधान्यहिरण्यादेयस्सदशापराधस्सोत[ त्प - Jain Education International For Personal & Private Use Only २५३ www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy