SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २५२ गुजरातना ऐतिहासिक लेख ३ सियामिनीपतेविडम्बित[ ता ]खंडपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचि रसह्यविन्ध्यस्तनयुगायः[ याः ]क्षितेः पत्यः श्रीदेरभटस्याङ्गजः ४ क्षितिपसंहतेरनुरागिण्याः शुवियगङ्गुक न[ शुचियशोशुकभृतः ]स्वयपरमलभ व[ स्वयंवरमालामिव ]राज्यश्रीयमर्पयत्य[ यंत्याः ]कृतपरिग्रहः शौर्यमप्रतिहतव्यापारमनचित व्यापारमानमित ]तप्रचण्ड[ ण्डा ]रिवल५ मण्डलपमिवोखिलपमानः[ लाग्रमिवावलंबमानः ]ग[ श ]रदि प्रसभम[ मा ] कृष्टशिलीमुखप[ बा ]णासनाषा[ पा ] दितप्रसवनानाप्रसाधनानां ]पर [ भु ] वाविविष[ वांविधिव दाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्ज्वलेनश्रु ६ तातिशयेनोद्भासितश्रवणः पुनः पुव[ न ]रुक्तनन[ रुक्तेन ]रत्न[ त्ना ]लंकारेण[ णा ]लङ्कृतश्रोत्रः परिस्फुरद्विकटकिक[ कि ]टपक्षरत्नकिरणमविच्छिन्नप्रदा नसलिलभि[ नि ]वहावसेकविलस७ न[न्न ]वशैवलांङ्कुरमिदा[ वा अपनि[ पाणि मुहन्धृतविशालरन्वे रत्न ] वलयजलि[ ल ]धिवेलातटायमानभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसे नस्तस्याग्रजो परमही८ पतिस्पर्शदोषनाशनधियेवलक्ष्म्या स्वयमतिस्पष्ठचेष्टमाग्लि[ श्लि ]ष्टांगयष्ट[ष्ठि ] रतिर[ रु ]चिरतरचरितगरिमपरिन[ क ]लितष[ स कलनरपतिरतिप्रकृष्ठानुरा गातिरभसव९ शीकृतप्रणतसमस्तस[ सा ]मंतचक्रचूडामणिमयूखखचितचरणकमलयुगल[ : ]प्रो द्दामोदारदोर्दडदलितद्विषद्वर्गदर्पप्रसर्पस्पटीयः प्रतापप्लो[ पि ]ताशेष १० शत्रुवंशः प्रणय[ यि ]पक्षनिक्षिप्तलक्ष[ क्ष्मी ]कः प्र प्रेरितगदोत्क्षिप्तसुभि [दर्श ]नचक्रः परिहृतपद[ बाल क्रिडोनधो कृत[ धः कृत ]द्विजातिर[ रे ] कविक्रमप्रसाधितधर[ रि ]त्रीतलोनङ्गीकृतजलशय्यो पूर्ववु[ पु]११ रुषोत्तमः पक्षाधर्म[ साक्षाद्धर्म ]इव सम्यव्यव[ गव्यव स्थापितवर्णप्रमच वर्णा श्रमाचारः पूर्वैरप्यूर्वीपतिभिस्तृष्णालवलुब्धैय्या[ O ]न्यपहृत ता ]नि देवब ह्मदेयानि तेप[ षा ]मप्यतिसरट[ ल ]मनः प्रसरमरसं[ मुत्सुं ]क १२ लनानुम[ मो ]दनाभ्यां परिमुदितृ[ त्रि ]भुवनाभिनन्दितोच्छ[ च्छि ]तोत्कृष्ट धवलधर्मध्वजप्रकाशितनिजवशो देवद्वे[ द्वि ]जगुरुं[ गुरुन् ]प्रतियथार्हमनवरतप्र वर्तितमहोद्रंगादिदानव्यसनानुपजा१३ तस[ सं ]तोषोपात्तोदारकीर्ति[ : ]पत्तिपरंपरादनु[ न्तु ]रितनिखिलदिक्चक्रबालः स्पष्टमेव यथार्थधर्मादित्यापरनामा परममाहेश्वर[ : श्रीखरग्रहस्तस्याग्रजन्मनः क[ कुमुद Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy