SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २५४ Jain Education International गुजरातना ऐतिहासिक लेख २५ द्यमानविष्टिके [ कः सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयर हितो भूमि च्छिद्रन्यायेन चंद्राकर्णवक्षितिसरित्पर्वतसम २६ कालीनः पुत्रपौत्रान्वयक्रमभोग्य उदकातिसर्गेण धर्मदायो निसृ[ स् ]ष्टः यतोस्योचितया ब्रह्मदेयस्थ स्थि त्या भुंजत कृषतः कर्षयतः प्रदि २७ शतां[ तो ]वा न कैश्चिन्निषेधे वर्त्तितव्यमागामिभद्रनृपतिशि[ भि ]रप्यस्मद्वंशजैरन्यैर्वाअनित्यानै[ न्यै ]श्वय्र्याण्यस्थिरं मानुष्यंस [ सा ]मान्यंच भूमिदानफल मवगच्छ २८ द्भिरयमस्मद्दायोनुमर पिरिपलयित [ मन्तव्यः परिपालयित ]व्यश्चेत्य[ त्यु ]क्तञ्चबहुभिर्वसुधा मुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं २९ फलं ।। यानीह दारिप्र[ ]भयान्नरेद्वैर्द्धनानि धर्म्मायतनीकृतानि || निर्भुक्तमाप्रतिमानि तानि को नाम साधू [ धुः ] पुनराददी ३० त ॥ षष्टिर्वषसहस्त्राणिस्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतको राजपुत्र श्रीखरग्रहः ॥ ३१ लिखितमिदं बलाधिकृतवप्पभोगिकपुत्रदिविरपति श्री रघणेनेति सं. ३७५ ज्येष्ठ ५ स्वहस्तो मम For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy