SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २५१ शीलादित्य ४ थानां ताम्रपत्रो १९ द्रप्रकृतिरकृत्रिमत्रश्रपे[ प्रश्रयोपि विनयशा[ शो भाविभूषण[ : समरशतजय पताकाहरणप्रत्यलो[ यो ]दग्रप[ बा हुदण्डविध्वन्स[ स्त ]निखिलप्रतिपष क्ष ] दप्पोदयः स्वधनु[ : ] २० प्रभावो[ भाव ]परिभूत ता ]स्त्रसै[ को ]शलाभिमानप[ स ]कलनृपतिमण्डला भिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातस्सच्चरिता २१ भि[ ति ]शयितसकलपूर्वनरपतिमतिदुस्साधा[ ध्या]नामपिक[ सा ]धयिता विष याणां मूर्तिमानिव पुरुषकाकः[ रः परिगृहगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव २२ स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमनिष्ठिति[ मान्निवृति हेतुर कलंकः क[ कु ]मुदनाथः प्र[ प्रा ]ज्यप्रतापस्थगितदिगन्तरल[ रालः ]प्रध्वसं. [सि ]तध्वन्तरशि[ ध्वांतराशिः ] स २३ ततोदितस्सवित[ ता ]प्रकृतिभ्यः परप्रत्ययमर्थवन्तमतिबहुतिथप्रयोजन[ ना ] नुबन्धमागमपरिपूर्ण विदधानः सन्धि च[ विग्रहसम[ मा ]सनिश्चयनिपुनः[णः] स्थानेनुर[ रू] २४ पम[ मा देशंददद्गुणवृद्धिविधानजनितसंस्कारः साधूना[ नां ]राज्यता[ शा ] लातुरीयस्तनृ[ न्त्र योरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुत २५ वानवृशा[ प्य ]गवितः कान्तोपिप्रशा[ श ]मी स्थिरसौदर्योपि[ सौहार्दोपि ] निरसितो[ ता दोषवतामुदयसमयसंपुष्टजनितजनानुरागपरिपिहितभुवनसमर्थित प्रथित २६ वालादित्यद्वितीयनाम[ मा ]परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्र. णामधरणीकषणजि[ ज ]नितकिणलांछनललाटचन्द्रशकल: २७ शिशुभाव एव श्रवणनिहितमौक्तिकाल[ लं ]कारः विन्न[ भ्र ]मामलभ्रू[ शृ] तविवे[ शे ]षप्रदानसलिलक्षालित[ ता ] ग्रहत्ता[ म्ना रविन्दः कन्याया इब मृदुकर२८ ग्रहणादमंदीकृतानन्दा[ न्द ]विधिवसुन्धराया[ याः ]कामुको धनुर्वेद इवयं [सं ]भाविताशेषलक्षकलाकलापः प्रणतसमस्तसमन[ सामन्त मण्डलोत्तम[मा ] २९ अभृतचूडारत्नोपमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरच. __ क्रवर्तिश्रीधरसेनः पतरूं बीजें १ तत्पितामहभातृश्रीशीलादित्यस्य शाक्ति[ शाङ्ग ]पाणेरिवाङ्गजन्त[ न्म ]नो भ क्तिबन्धुरावयवकल्पितप्रणतेरतिधवलया दूरंतपादारविन्दप्रवृत्तयानखमणिरुचा २ मंदाकिन्या[ न्ये व नित्यममलीत[ लितो ]त्तम[ मा ]ङ्गदेशस्यागस्त्यस्येव राजर्षेदर्दाक्षिण्यमभन्व[ मातन्वान]स्यप्रबलधवलिम्ना यशसां वलल ये ]नमण्डितककुभो नभ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy