SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २५० गुजरातना ऐतिहासिक लेख ७ ल्मषः प्रन[ ण ]यिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाप्र[ श्रि ]तः सरभसमाभिगाभिकैर्गुणैस्सहनशक्तिशिक्षाविशेषविशापत[ स्मापिता खिलधनुर्धरः प्रथ भरन[ नर ] ८ पतिसमतिसृष्टानामनुपालयिका[ता धर्मदायानामपाकर्ता प्रजोपधातकारिण[ णा | मुपप्लवान[ नां ]दर्शयिता श्रीसरस्वत्योरं[ रे ]काधिवासस्यसंहतारातिपक्षलक्ष्मीप ९ रिभोत[ ग दक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसे नस्तस्य सुतस्तत्पादनुध्यातस्सकलजगदानंदनात्यद्भुतगुणसमुदयस्थगित १० समग्रदिङमण्डलः प[ समरशतविजयशोभासनाथमण्डतात्र[ लाग्र] द्युतिभासुरत रांसपीठोदू [ व्यू ढगुरुमनोपुट[ स्थ ]महाभ[ भा ] [ : ]सर्वविद्यापरापरवि भागाधित[ ग ]मविमलमत[ ति ]रपि ११ सर्वत[ : ]सुभापित[ षित ]लखनोपि[ लवेनापि सुखोपपाट[ द नीयपरितोष [ : ]प[ स ]मग्रलक[ लोका ]गाधगाम्मीर्यहृदया[ यो ]पि सुचरितात[ ति ] शयसुव्यक्तपरमकल्याणस्वभाव[ : ]खिलीभूतकृतयुगनृप १२ तिपक्षविशोधनाधिगतोदग्रकीर्तिः धर्मानुपरोधोज्वलतरीकृतार्थसुखसंपदुपसेवामि रूढधर्मादित्यद्वितीयनाम मा ]परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानु१३ ध्यातः स्वयमुपेंद्रगुरुयोग्र[ गुरुणेव ]गुरुणात्यादरवभ[ ता ]समभिलषणीयामपि राजलक्ष्मी[ क्ष्मी स्कन्धासक्त[क्तां परमभद्र इव धूर्य्यस्तदाज्ञासंपादनैकरसत येवोद्वहन् खेम[ द ]सुख १४ रतिभ्यामनायासितसत्वसंपत्तिः प्रभावसंपद्वगी[ शी कृतम[ नृ ] पतिशतगि[शि] रोरत्नछाय[ यो]पगूढपादपीठोपिपरावज्ञाभिमानरसानालिङ्गितमनोवृत्तिःप्रण१५ तिमेता का परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरावि[ ति ]भिरनास[ सा ]दि. तप्रतिक्रियोपाय[ : ]कृतनिखिलभुवन[ ना ]मोदविमलगुणसंहति[ तिः प्रसभवि घटितसकल १६ विलषि[ कलिविलसि ]तगतिः नीचजनापि[धि रोहिति[ भि ]रशेषैर्दोषैरनामृ प्टात्युन्नतहृदयः प्रख्याता[ त ]पौरुषास्त्रकौशलातिशयः गणतिथ[गुणतीर्थ ] विपक्ष क्षितिपतिलक्ष्मीस्वयंग्रा१७ हप्रकाशितप्रवीरभू[ पु ]रुषप्रथमसंख्याधिगमः परममहश्वर[ माहेश्वरः ]श्रीखरग्रह स्तस्य सुसस्तत्पादानुध्यातः सर्वविद्य[ द्या ]गमविहितनिख[ खि ]लविद्वजन मना[ नः परिस[ तो] १८ प[ षा ]तिशय यः ]सत्त्वसंपदा त्यागौदार्येणाधिगत[ ता ]नुसन्धानासम[ मा ] हितारातिपक्षमनोरथ[ था ]क्षभङ्ग[ : ]सम्यगुपलक्षितमुकशाककल[ तानेकशास्त्रकला ]लोकचरितगहरति[ वि भागोपि परमभ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy