SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो २३९ २९ मौक्तिकालङ्कारविभ्रमामलश्रुतिविशेष प्रदानसलिलक्षालिताग्रहस्तारविन्दxकन्याया इव मृदुकरग्रहणादमन्दिकितानन्द[ वि]धिवसुन्धरायाः ३० कार्मुकधनुर्वेद इव संभावितासेषलक्षकलाप प्रणतसामन्तमण्डलोत्तमाङ्गधृतचूडा रत्नोपमानशासन३१ परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः __ बीजुं पतरूं ३२ [तत्पि ]तामभ्रात्रि श्रीशीलादित्यस्य शाङ्ग[ पाणे ]रिवाङ्गजन्मनो भक्ति बन्धुरावयवकल्पितप्रणतेरतिधवलया दूरं तत्पादारविन्दप्रवृत्तियानख-]३३ [ म ]णिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेक्षि___ण्यमातन्वानस्य प्रबलधवलिम्ना यशसां वलये[ न मण्डित-] ३४ ककुभं नभसि यामिनिपतेविडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखर. चूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः क्षितेः पत्त्युः श्रीडेरभ[ टस्या-] ३५ [ङ्ग जः क्षितिपसंहतेरनुरगिण्याः शुचियशोशुकभृतः स्वयंवरमालामिव राज्यश्रिममफेयन्त्या कृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमा- [नमितप्रच.]. ३६ [ण्ड ]रिपुमण्डलं मण्डलाममिवावलम्बमानः शरदि प्रसभमाकृष्टशिलीमुखबा___णासनापादितप्रसाधनानांपरभुवो विधिवदाचरितकरग्रहणः पू. ३७ वमेव विविधवर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणीं पुनः पुनरुक्तेनेवं रत्ना. ___ लङ्कारेणालङ्कृतश्रोत्रे' परिस्फुरत्कटकविकटकीटपक्षर[त्नकिरण-] ३८ [म ] विच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नवशैवलाङ्कुरामवाप्रपाणिमुद्वहन् धृतविशालरत्नवलयजलधिवेलातटायमानभुजप३९ रिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपरमहीपतिस्पर्शदोषनांसें नधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्ग४० [य]ष्टि[ र ]तिरुचिरतरच [रित] गरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरस रभसवशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूख४१ [ख]चितचरणकमलयुगल - प्रोद्दामोदारदोईण्डदलितद्विषद्वर्गदर्पः प्रसप्पत्प. टीय प्रतापप्लोशि[षि ]ताशेषशत्रुवी प्रणयिपक्ष४२ [नि]क्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोनध - कृतद्वि ___ जातिरेकविक्रमप्रसाधितधरित्रीतलोनङ्गीकृतजलशयोपूर्व४३ पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वीपतिभि स्त्रिष्णालबलुब्धैर्यान्यपहृतानि देवब्रह्मदेया १ वांये विशेषः. २ पाये। मन्दीकृता. 3 पायो शेषलक्ष्यकलापः. ४ वांया शासनः ५ पायो भ्रात. पायककुभो. ७ वायो यामिनी. ८ वायो यशोंशुक. ८ पायो भुवां. १० पाथा श्रवणः, ११ पायो श्रोत्रः १२ वाया नाश. १३ पथि वंश. १४ वांया स्तृष्णा. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy