SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २३८ . गुजरातना ऐतिहासिक लेख १५ स्वयमुपेन्द्र ]गुरु[णे ]व गुरुणात्यादरवता समभिलषणीयामपि रा[ज]लक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासंपादनैक[ र ]सत[यै वो ] द्वह१६ न्खेदसुखर तिभ्याम ]नायासितसत्वसंपत्तिः प्रभावसंपद्व[शी कृतनृपतिशतशि - रोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसाना१७ लिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमा[ नै ]रप्यरातिभिरना सादितप्रतिक्रियोपायं कृतनिखिलभुवनामोदविमलगु१८ णसंहति' प्रसभविघटितसकलकलिविलसितगतिः 'निचजनाधिरोहि भिरशेषैदो पैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्रकौशलातिश१९ य[गुण * ]गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषप्रथमसंख्या धिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुयात । २० सकलविद्याधिगमविहितनिखिलविद्वजनम परितोषातिशयसत्वसंपदा त्यागौदार्येण विगतानुसन्धानासमैहितारातिपक्षमनोरथाक्षभङ्गः सम्य२१ गुपलक्षितानेकशास्त्रकलालोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयवि नयशोभाविभूषणः समरशतजयपताकाहरणप्र२२ त्यलोदग्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुप्रभावपरिभूतास्त्रकौ शलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः २३ श्रीधरसेनस्तस्यानुजस्तत्पादानुद्वयांत सच्चरितातिशयितसकलपूर्वनरपति" अति दुस्साधीनापि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणा२४ नुरागानिर्भरचित्तवृतिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापx कान्तिमानिवृतिहेतुरकलङ्ककुमुदनार्थं प्रज्यप्रतापस्थगितदिगन्तरौलप्रध्वन्सि२५ तध्वान्तर्राशि सततोदितः सविता प्रकृतिभ्यः परं प्रत्ययं अर्थवन्तमतिबहुतिथ प्रयोजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः २६ स्थानेनुरुपै मादेशं ददद्गुणवृद्धिविधानजनितसंस्कारः साधुनी राज्यसालातुरि यस्तन्त्रयोरुभयोरपि निष्णात प्रक्रिष्टविक्रमोपि करुणामृदुहृदयः २७ श्रुतवानप्यगवित कान्तोपि प्रशैमि स्थिरसौहृदयोपि निरसितै दोषवतामुख्यः समयसमुपजनितजनतानुरागपरिपिहितभुवनसमर्थितप्रथितबाला२८ दित्यद्वितियनामें परममाहेश्वर श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिक षणजनितकिणलान्छनललाटचन्द्रशकल शिशुभाव एव श्रवणनिहित १वाया पायः.२ वाया संहतिः.3 पाय नीच. ४ वांया नुयातः. ५वन्या मनः. या तिशयः ७ वाया सन्धानमाहिता.८ पाय विध्वंसित. ८वांया धनुः. १० पायो ध्यातः. 11 पाया पतिः. १२ वांय साधनाना. १३वाय कारः, १४वांया नाथः. १५ वांये। प्राज्य. १६ पाया दिगन्तराल: १७ वांये। प्रध्वंसित. १८पाय! राशि:. १८ पांया नुरूप. २० पाया साधूनां. २१ वांया शालातुरीय. २२ वाय! निष्णातः. २३ पायो प्रशमी. २४ पाया निरखिता. २५ वाय। द्वितीयनामा. २१ वांया माहेश्वरः. २७ वायो शकल:. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy