SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २४० गुजरातना ऐतिहासिक लेख ४४ नि तेषामप्यतिसरलमन - प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभि नन्दितोच्छितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजेवशो दे४५ [व]द्विजगुरून्प्रति यथहमनवरतप्रवर्तितमहोबङ्गादिदानव्यसनानुपजातसन्तोषो पात्तोदारकीर्ति पक्तिपरंपरादन्तुरितनिखिलदिक्च४६ [क्रवालः] स्पष्टमेव यथार्थ धर्मादित्यापरनामा परममाहेश्वरः श्रीखरग्रहस्त स्याग्रजन्मन कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिक४७ [येव की]| धवलितसकलदिग्मण्डलस्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्य शैलविपुलपयोधराभोगायाः क्षोण्या ४ पत्यु श्रीशीला४८ [दित्य]स्य सूनुनवप्रालेयकिरण इव प्रतिदिनसंवर्द्धमानकलाचक्रवालxकेसरि' न्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवा४९ [ल]ङ्कुर्वाण शिखण्डिकेतर्क इव रुचिमच्चूडामण्डनं प्रचण्डशक्तिप्रभावश्च शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलय. ५० [न्नम्भोधरा ]निव परगजानुदय एव तपनबालातप इव संग्रामे मुष्णन्नभिमुखा नामायून्सि द्विषतां पर[ म* ]माहेश्वरः श्रीशीलादित्यः ] ५१ [ सर्वाने ]व समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो * पुण्याप्या. यनाय श्रीवलभ्यां[ अभ्यन्त ]रिकापूर्वनिविष्टडुड्डाविहार- .... .... .... ५२ .... ... परिकल्पित[ ? ]क्कुक्कुराणक[ ? ]ीमनिविष्टाचार्य्यभिक्षुविमल. गुप्तकारितविहारे चतुर्दिशाभ्यागतार्यभिक्षुसंघाय शयनासनग्लानभैषज्यचीवरि कापिण्ड .... .... ५३ .... .... मेतत्परिबद्धपादमूलप्रजीवनाय विहारस्य खण्डस्फुटितप्रतिसंस्कारणाय गन्धकुटी च भगवतां बुद्धानां पूजास्नपनगन्धधूपपुष्पादिपरिचर्यार्थ सुरा[ ष्ट्रेषु ] ५४ [ डम. निका ]मण्डलीस्थल्यां कसकग्रामः सोद्रङ्गः सोपरिकरः सभूतवातप्र. त्ययः सधान्यहिरण्यादेयः सदशापराधः सोत्पद्यमान५५ विष्टिक सर्वरराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयरहितो भूमिछिद्र न्यायेनाचन्द्राकर्णिवक्षितिसरित्प५६ वतसमकालीनं उदकातिसर्गेण धर्मदायो निसृष्टः[ ।* ]यतोस्य डुड्डाविहार आयंभिक्षुसंघस्योपरिलिखितक्रमेण विनियोग ... ... न कैश्चिद्वया १वांच्या वंशो. २ वान्या यथा. उपन्या कीर्तिः. ४ वांया पक्ति. •५ पत्युः. ६ वाया केसरीन्द्र. ७ पाया कुर्वाणः. ८ वाय। केतन. ८ वाय। मण्डन:. १० बायो मायूषि, ११ पाया पडसो कु सूतथा अपडे। छ. १२ वांया विष्टिकः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy