SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो अक्षरान्तर पतरूं पहेलु १ ओं स्वस्ति विजयस्कन्धावारात् पिच्छि[पजि] (?)वासकात् प्रसभप्रणताभि त्राणां मैत्रकाणामतुलबलसंपन्नभण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापंप्रेता२ पोपनतदानमानाजवोपार्जितानुरागादनुरक्तमौलभृतःश्रेणीबलावाप्तराज्यश्रिय पर माहेश्वरश्रीभटार्कादव्यवच्छिन्नराजवशन्मातापित्रि'च३ रणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वित्तीयेबाहुरेव समदप रगजघटास्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्र४ णतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिस्सकलस्मृतिप्रणीतमार्गसम्यक्परि पालनप्रजाहृदयरञ्जनादन्वर्थराजशब्दो रुप५ कान्तिस्थैर्य गाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानति शयानः शरणागताभयप्रदानपरतया त्रिणवदपास्ताशे६ स्विकार्यफलप्रार्थनाधिकार्थप्रदाननन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सक लभुवनमण्डलाभोगप्रमोदः परममाहे७ श्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसंतानविसृतजाह्नवीजलौघप्रक्षालिताशे पकल्मषः प्रणयिशतसहस्रो[पजी व्यमान८ संपद्रूपलोभादिवाश्रितः सरभसमभिगामिकैर्गुणस्सहजशक्तिशिक्षाविशेषविस्मापि ताखिलधनुर्द्धरः प्रथमनरपति[समतिस ]ष्टाना९ मनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीप१० रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरै श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातःस्सकलजगदानन्दनात्य११ द्भुतगुणसमुदयस्थगितसमग्रदिङमण्डलः समरशतविजयशोभासनाथमण्डलामद्युति भासुरतरांसपठिोदूढगुरुमनोरथ१२ महाभारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभापितलवेनापि सुखोपपादनीयपरितोषः समग्रलोका१३ गाधगाम्भीर्यहृदयो[ पि] सुचरतातिशयसुव्यक्तपरमकल्याणस्वभाव खिलीभूतक तयुगनृपतिपथविशोधनाधिगतोद[ग्रकीर्ति ]र्धा१४ नुपरोधो[ज्व] [लतरीकृतार्थ ]सुखसंपदुपसेवानिरूढधादित्यद्वितियनामा परम माहेश्वरः श्रीशीलादित्यस्तस्यानुजस्त[त्पादानुद्धयातः ] १ पांया प्रतापात्.-२ वाया भत.-3 वांया वंशान्मा.-४ पायो पितृ --५ वन्य। दितीय-बायो रूप. ७ पाया धैर्य. १४ामधिर्य. आपेत छे. ( पाया तृण, ६ याय! शेष. १० पाया फल:. ११ माभि. १२ पाया माहेश्वरः १३ पाया ध्यातस्सकल, १४ पांय दिग्मण्डल:. १५ पायो सुचरिता ...... स्वभाव:. १९पाय। द्वितीय. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy