SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २३२ गुजरातना ऐतिहासिक लेख १४ समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तं परमनद्र इव धुर्य्यस्तदाज्ञासंपादनैक परतयोवोद्वहन् खेदसुखरतिभ्यामनायासितसव्वसं१५ पत्तिः प्रभावसंपदशीकृतनृपशतशिरोरत्नच्छायोपगूढपादवीठोपि परावज्ञाभिमानर सानालिङ्गितमनोपृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषो १६ भिमानैरप्यरातिभिरनासादितप्रतिक्रियोपाय[:] कृतनिखिलनुवनमेदविमलगुण संहति[:] प्रसभविघटितसकलकलिविलसितगतिः नीचजनागिरो १७ हिगिरशेसैद्दोरैरनमृष्टत्युन्नतहृदयः प्रज्यातपौरुषास्त्रकौशलातिशये गणतिथविपक्ष क्षितिपतलक्ष्मीस्वयंग्राहप्रकाशितप्रथारपुरुष१८ प्रथमसत्याधिगमः परममाहेश्वरः श्रीखरग्रहरतस्य तनयस्तत्पादानुध्यातः सकल विद्याधिगमविहितनिखिलविद्वज्जनमन / परितोषातिशय [:] १९ सत्वसंपदा त्यागौदार्येण विशतानुसंधानासमाहितारातिपक्षमनोरथाक्षभन्गः साम्यगुनलक्षितानेककशास्त्रकलालोकचरितगह्वरोविभावोपि दाम२० भद्रप्रकृतिरकृत्रिममश्रयविनयाशाभाविभूषणः समरशतजयपताकाहरणप्रत्यलोदग्र बाहुदण्डविध्वसितनिखिलप्रतिपक्षवोदय [:] २१ स्वधनु - अनावधरितशास्त्रकौशलानिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातः सकृरि२२ तिशयितसकलपुर्वनरपतिरतिभुस्साधानामवि प्रसाधयिता दिषयाणां मूर्तिमानिव पुरुषकारः शरिवृद्धिगुणानुरागानिर्भरदित्तप्तबितिम्मनुरिव २३ खयमन्यापन्नः प्रकृति[ भि ]रधिगतकलाकलापxकन्तमान्नितिहेतुरकालकर कुमुदनाथ [ : ] प्राज्यप्रतापस्थगितदिगन्तरालाप्रन्वक्षितध्वास्तराशिप२४ सततोसतत प्रकृतिसुतिभ्यः परं प्रत्यपमन्वर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमाग मपरिपूर्णं विदधानसन्धिविग्रहसमासनिश्रयनिपुणाः २५ स्थानुरुपमादेश ददद्गुणव्विद्धिविधानजनितसंस्कारः साधूनां राज्यसालातुरीयस्त न्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि क२६ रुणामृष्टहृदयो श्रुतवानप्यगर्वितxकान्तोवि प्रशमी स्थिरसौहृदय्योषि निरसिता षेषवतामुदयसमयसमुपजनितजनतानुरागः ५..१४ पाये। राज्य, सक्तां; भद्र; तयवो; खट; सत्त्व.-~५. १५ वायो दशीः; पीठो; वृत्तिः; पौरुषा पं. १६वांया भुवनामोद; धिरो.-५. १७ पायो हिभिरशेषैर्दो रना; ष्टात्यु, प्रख्यात; तिशयगणतिथ; पति; प्रवीर; पं. १८ पाये। संख्या. पं. १८ वायदायेण. विगत; भङ्ग; सम्य; गहरवि, परम. ५.२० वांया प्रश्रय; यशोभा, ध्वं; दर्पोदयः . २१ पांये प्रमावपरिभूतास्त्रः भिमान; नृपति; सच्चरिता; पं. २२ वाया पूर्व; रतिदुस्सा; मपि; विषया; परिवृद्ध; चित्तवृत्तिभिम्य; पं. २३ बायो मभ्याप; कान्तिमानिg; कलङ्क; रालः प्रध्वंसि; ध्वान्तराशिः; ५. २४ वांया सततोदितसविता प्रकृतिभ्यः; प्रत्ययम; निश्चय, णः.. २५ पाया स्थानेनुरुप; शं; बुद्धि, शाला; तन्त्र.--. २१ पांया हृदयः; न्तोपि; य्योपि; दोष;-- Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy