SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो २३१ अक्षरान्तर पतरूं पहेलु १ ओ स्वस्ति विजयस्कन्धावारा मेघवेनवासकात्प्रसभप्रणतामित्राणां मैत्रकाणामतुल बलसंपन्नमण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोसनत२ दानमानार्जवोपार्जितानुरागादनुरक्तमौलकृतः श्रेणीबालावाप्तराज्यश्रिय परममाहे___ श्वरश्रीभटाकदन्यवच्छिन्नराजक्शान्मातृपितृचरणारविन्दः ३ प्रणतिप्रविधौताशेषकल्मषः शैशयप्रकृति खगद्वितीयबाहुरेव सादवरगजघटास्फो. टनप्रकाशितसत्रनिकसस्तत्प्रभावप्रणतरातिचूडारत्नप्रभास४ सक्तपादनखरश्मिसंहति[ :] सकलस्मृतिप्रणीतमार्गसम्यन्वरिपालनप्रजाहृदय__ रञानान्वर्थराजशब्दो. रूपारात्तिस्थैर्यगाम्भीर्य्यबुद्धिसपद्धिः स्मरशशाङ्का५ दराजोदधित्रिदशगुरुधनेशानलशयानः शरणागताभयप्रदानपरतप तृणवदपास्ता शेसस्वकार्य्यफल[ : ] प्रार्थनाधिकार्थप्रदानानन्दित६ विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकालभुत्रनुमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानवि७ कृतजाह्ववीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपपलोभादि. वाश्रितः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षावि८ शेसविस्मापिताखिलधनुर्द्धरः प्रनमनरसातिसृष्टानामनुपालयित धर्मदायानामपाका प्रजोपघतकारिणामुपप्रदानां दर्शयिता श्री९ सरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्ष विक्रमो[ विक्रमो पसं_ प्राप्तविमलपार्थिश्री [:] परममहेश्वर श्रीध्रवसेनस्तस्य सुतस्तत्पादा१० नुयातः सकलजजदानन्दनात्यन्यतगुणसमुदयस्थगितसमग्रदिङ्गण्डलः समरशत विजयशोभासनाथमण्डलायद्योतितभासुरतरान्सवीठोधग्रगुभ११ मनोरथमवामारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभाषित लवेनापि सुखोपपादनीयपरितोषः समग्रलोका१२ गाधगाम्भीर्यह्रदयोपि सुचरितातिशयासुव्यक्तपरमकल्याणस्वभाव[ : ] खिली भूतकृतयुगनृपरिपथविशोधनाधिगतोदग्रकीर्तिः धर्मनुपरोधोज्वलतरीकृतार्थ१३ सुखसंपदुपसेवानिरूढधादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादितास्त __स्यानुधस्तत्पादानुढ्यातः स्वयमपेन्द्रगुरुणेवगुरुणात्यादरवता * पं. १ पायो ओं; वारान्मे; पोपनत ५.२ पाया भृतश्रेणीबला; श्रियः; भटाका, विन्द. ५. वाया शैशवात्प्रभृति; घटा; सत्त्वनिकष. पं. ४ पाया सम्यपरि; कान्ति; ५ वाय। दिराजो नति; तया; शेष. ५.६ पायो सकलभुवन, ५. ७ वांय! सृत; स्रोप. ५, ८ पांया शेष; प्रथमनरपतिसम; यिता; प्रजोपघा; मुपलवा; पं. ८ वांया माहेश्वरः श्रीधर. ५.१० पाय जगदा; पिठो व्यूढगुरु. ५. १ पायो महाभा. ५. १२ पाये। तिशय; नृपतिः धर्मानुरोधोज्ज्व. पं. १३ वांया दित्य; स्यानुज, मुपे, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy