SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्री २३३ २७ परिविहितभुवनसमर्थितवालादित्य द्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिकष: २८ णजनितकिणलाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमत्तकोलङ्कार विभ्रममलश्रुतविशेष[ :] प्रदान२९ सलिलक्षालिताग्रहस्तारविन्दxकन्याया इव मृधुकारग्रहणादमन्दीक्रितानंन्दपिधि वसुन्धारायाः काम्मु३० को धनुर्वेद इव संभाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमानकृतचूडो कना३१ यमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमे३२ श्वरचक्रवर्तिश्रीधरसेनम्तत्पितामहभ्रातृश्रीशीलादित्यस्य शापाणे पतरूं बीजं १ तत्पितमहकृतिश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गजयोरि भत्तिबन्धुरावयवकल्पित प्रणतेततिधवलय दूरं तत्पादारविन्दप्र[ वि ]तया नखमणिरूचा मन्दाकिन्येव २ नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षदक्षिण्यमातन्वानस्य प्रबलधवालिना यशासां वलयेन मण्डितकुमा नभसि यामि३ नीपतेर्वि[ द ]म्पितम-परिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्य___ स्तनयुगलक्षिते - पत्यु[:] श्रीदेरभटस्याङ्गजा क्षिती४ पसंहतेरनुरागिण्याः शुचियशोशुकधृतः स्वयंवरमालामिव राज्यश्रीयामर्पयस्त्या xकृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमनमतप्रचण्डारिपुम५ ण्डलं मंण्डलाग्रमिवालम्बः मम शरदि प्रसभमास्तष्टशलीमुषपाणासनपाटितप्रपाध नानां परभुवा विधिवदाचरितकरग्रहणः पूर्वमेव विवि६ ध[व]ोज्वलेन श्रुतातिशयेनोद्भासितश्रवण[ : ] पुन[ : ] पुनरुक्तेनेव रत्नाल___ कोरणालङ्कृतश्रोःत्र परिस्फुरकटकविकटकीटपक्षरत्नकिरणमविच्छिन्ना७ प्रधानसलिलनिवहावसकविलसन्नवशैवलाङ्कुरमिवाग्रपाणिमुद्हन धृतविशलेरत्न वलयजलधिवेलातजायमानभुजपरिप्वक्तयिश्वंभरः ८ परममहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपरमहीपतिसर्शदोषनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टारतिरुचिरतरचरितग ५.२७ वाया बृहित धरणी,- पं. २८ वान्या मालिकालंकार: मामल.--. २८ वांया मदुकरः कृतानन्दवि, कार्मुके. ५.३० वा-यचूडारत्ना. ५.१ तत्पितामह थी पाणे सुधी 3181 नामा; वाय। जम्मनो भक्ति; प्रणतिरति; लया. ५. विदलिताखण्डपरि; गजः. . ४ बायो श्रियमपयन्त्या x; शौय; मानमि. ५. ५ वांया मण्डलाय; लम्बमानः; माकृष्टशिलीमुखवा; नापादितप्रसा; भुवां. ५.५ पाया ज्वले श्रोत्रः; च्छिन्न. ५ वाय। प्रदान; बसेक दुहन; विशाल; तटा; वि. ५. वांया माहेश्वरः; स्पर्श; यष्टिर. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy