SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २२८ गुजरातना ऐतिहासिक लेख १४ पुत्रब्राह्मणभष्टि-ईश्वराभ्यां सोदरभ्रातृभ्यां सुराष्ट्रेषु मधुमतीद्वारे देसेनकग्रामे पूर्व सीम्नि पञ्चपञ्च[1]शद्भूपा५५ दावर्त्तपरिसरा वापी [1] यस्या आघाटनानि [1] पूर्वतः पिच्छकुपिको वहः [। दक्षिणतः ब्राह्मणबावप्रत्ययक्षेत्रं मल्लतटाकी च [।] ५६ अपरतः ग्रामनिपानकूपकः [1] उत्तरतः मूलवर्मपाटकग्रामसीमा [।] तथा __पूर्वदक्षिणसीनों कविहिकाक्षेत्रखण्डं सप्ततिभूपा५७ दावर्तपरिमाणं [1] यस्य पूर्वतः विशालपाटकर[1]मसीमा[ 1 ] दक्षिणतः शिवत्रातइज्जग्रामसीमा [। ]अपरतः विशालपटक ग्रामसीमा [। ] उत्तरतः ५८ विशाल[ घा]टक ग्रामसीमा [1] तथा एतत्सीम्नी द्वितीयक्षेत्रखण्डं उच्चासन्धित नवतिभूपादावर्तपरिमाणं [ । ] यस्य पूर्वतः विशालपाटकग्रामसीमा [1] ५९ दक्षिणतः विशालपाटकग्रामसीमा [। ]अपरतः पिच्छकूपिकावहः [ । ] उत्तरतः __ थेरकसत्ककौटुम्बक्षेत्रं[ : ] [1] [ त ] था पूर्वसीम्नि त्रितीयखण्डं ६० विङ्गतिभूपादावर्तपरिमाणं [1] यस्य पूर्वतः माणइजिका नदी [1] दक्षिणतः [ब ]प्पकप्रकृष्टक्षेत्रं [। ] अपरंतः ब्राह्मणस्कन्दसत्क. ६१ हदेयक्षेत्र[ । उत्तरतः ईश्वरप्रत्ययक्षेत्र[ । ए ]वमिदमाघाटनविशुद्धं वापी समन्वितं क्षे [त्र ]खण्डत्रयं सोद्रङ्गं सोपरिकरं सभूत६२ वात [प्रत्य[ 1 ]यं सधान्यहिरण्यादेय सदगा[प] राधं सोत्पद्यमानविष्टिक. सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवब्रह्मदेयरहितं ६३ भूमिच्छिद्रन्याये[न]चन्द्राार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयभोग्यमु क[1]तिसग्गेण सर्मद[1]यो[नि सृष्टः । यतो तयोः समुचितया ब्रह्मदेयस्थित्या ६४ भुञ्जतों[ : ] कृर्षतोः कर्षयतोः प्रदिशतो [ स ]"वा [ न ] कैश्चिद्व्यासेधे वर्ति तव्य[ म ] T [ ग ]ामिभप्रपंतिभिरप्यस्मयशजैरन्यैर्वा अनित्यान्यैश्वर्याण्य स्थिरं मानुषं सामान्यञ्च भूमिदानफैलं६५ मवगच्छद्भिरयमस्मदायोनुमन्तव्य - परिपालयितव्यश्चेत्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता राजभि[ : ] सगरादिभिः [1] यस्य यस्य यद[1]भूमिदयस्य तस्य तदा फलं [॥ ] यानीह दारिद्य[ भ ]यान्नरेन्द्रद्धनानि ध. ६६ मायतनीकृतानी [1] निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु - पुन__राददीत ॥ षष्टिंवर्षसहस्र[1]ण[ 1 ] खग्गे"तष्टत भूमिद[ : । ] आच्छेता चानुम[1]न्ता च तान्येव नरके वसेत् [॥ ] दूतकोत्र राजपुत्र [ध्रुव ]सेन[ः ॥] ६७ [ लि ]खितमिदं स[न्धि ]विग्रहाधिकृतदिविरपतिश्रीस्कन्दभ[ट] पुत्रदिविर पतिश्रीमदनहिलेनेति ॥ सं ३०० ५० फाल्गुण ब ३ [1] स्वहस्तो मम ॥ ૧ માટે અને શર વચ્ચેની આડી લાટી બે નામ જુદા પાડવાના ઈરાદાથી મુકે લી હેવી જોઈએ. અહી તેમજ ५ ११मा ईश्व ते कश्वमेव सागे छ. २ वाया कूपिका ३ पांया तटाकश्च ४ १.ये सीम्नि ५ वांया हाय पाटक १वांय पाटक ७ वायो सीम्नि ८ वाय। संज्ञितं.५ वांय तृतीय. १० वांये। विशति. ११वांय ब्र. १२ पाया देयं सदशा. १३ वांया विष्टिकं. १४ वांया सर्गेण धर्म १५ पायो यतस्तयो. ११ वांया कृषतोः १७वां। प्रदिशतोर्वा १८। भग १४ वायो द्वंश. २० पाये। फलं २ या भूमिस्तस्य २२ पायोधनानि २3 वांये। कृतानि २४वाये स्वर्गे तिष्ठति २५ वाय फाल्गुन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy