SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २२७ शीलादित्य ३ जानां ताम्रपत्रो ३९ वलयजलधिवेलातटा [य] मानभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेन स्तस्या[:] यजोपरमहीपतिस्पर्शदोषनाशनधियेव ४० लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमपरिकलितसकल नरपतिरतिप्रकृष्टानुरागर[स]रभसव. ४१ शीकृतप्रंणतं समस्तसामन्तचक्रचूडामणिमयूखखचितचरणमले युगल [ : ] प्रोद्दामो दारदोईण्डदलितद्विषद्वर्गदर्पः प्रस४२ पत्पधीय (:) प्रताप[प्लोषित[ 1 ] शेषशत्रावशः प्रणयिपक्षनिक्षिप्त___ लक्ष्मीकः प्रेरितगदोक्षिप्त सुदर्शनचक्रः परिहृतबालकीडॉ४३ नधतद्विजातिरेकविक्र म ] प्र[ सा ]धितधरित्रीतलोन[ ङ्गी ]कतजलशय्योपूर्व पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्य[ व स्थावितवाण४४ श्रमाचार[ : ]पूर्वैरप्युवीपति[ भिस्तृ ष्णालवलुब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषांमप्यतिसरलमन - प्रसरमुत्सङ्क४५ लनानुमोदनाभ्यां परिमुदिततृभूवै नाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशि तनिजवशो देंवद्विजगुरुत्प्रति यथार्ह[ म ] न. ४६ वरतप्रवर्तितमहोद्दङ्गादिदानव्यसन[ 1 ]नुपजातस[ न्तोषो ]पात्तो [ दा ]रकीर्ति पंक्तिपरंपराकन्तुरितं निखिलदिक्चक्रवालः ४७ [ स्प ]ष्ट[ मे ]व यथार्थवादित्यापरनामा पर[ म ]माहेश्वरः श्री[ ख ]रग्र हस्तस्य[ 1 ]ग्रजन्मन मुदषण्डश्रीविकासिन्या कल[ 1 ]वत४८ श्चन्द्रिकयेव कीर्त्या धवलित[ स ] कलदिङमण्डलस्य खण्डितागुरुविलेपनपिण्ड श्यामलो विन्ध्यशैलविपुलपयोधराभोगायाः ४९ क्षोण्या( :) पत्यु[ क ]"श्रीशीलादित्यस्य सुनु' [ नव ]पालेयकिरण इव ___ प्रतिदिनसंवर्द्धमानकलाचक्रवाल[ ] सरीन्द्रशिशुरिव रा. ५० जलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतन इव रुचिमच्चूडामण्डनः प्रचण्डशक्तिप्रभावश्च गरदागम ५१ इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयन्नम्भोधरानिव परगजानुदय एव तपन - बालातप इव सीमे मुष्ण५२ नभिमुखानामायूपि द्विषतां परममाहेश्वरः श्रीशीलादित्य शली सर्वानेव समा____ ज्ञापयत्यस्तु वस्संविदितं यथा मया ५३ मातापित्रो , पुण्याप्यायन [1] य दीपविनिर्गततच्चातुविद्यसामान्यडौण्ड व्यसगोत्रवाजसनेयिसब्रह्मचारिब्राह्मणधनपतिxi प्रणत २ वाया कमल. 3 पायोत्पटीयः ४ वां शत्रुवंशः ५ वांया दोत्क्षिप्त. वाया क्रीडो. ७ वाया मधःकृत ८ वांया कृतवाय स्थापितवर्णा 10 पायो तेषाम. ११ वा-य। त्रिभुव. १२ पायो वंशोदेव द्विजगुरुन्प्रति. 1वाय दन्तुरित १४ पाया श्यामल १५वायो पत्युः १६वांया सनु १७वांया शर १८वायो सग्रामे १९वाया यूषि. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy