SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २२६ गुजरातना ऐतिहासिक लेख २६ पमादेशन्ददद्गुणवृद्धिविधानजनितसंस्कारः साधूनां राज्यसालातुरीयस्तन्त्रयोरुभ योरपि नि[ष्णात ]: प्रकृष्टविक्रमोति क२७ रुणामृदुहृदयः श्रुत[ 1 ]व[T]नप्यगर्वितान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसितादोषवतामुदयसमयसमुपजनितजन[ ता ]नुराग२८ परिपिहितभुवनसमस्थितप्रथितबालादित्याद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेन स्तस्य स्यतस्तत्पाद[क] मलप्रणामधरणिकष२९ णजनितकिणल [1] छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्ति कालङ्कारे विभ्रमाम(T) ल [श्रु] तविशेष [:] प्रदानसलिलक्षालिताग्रहस्तार विन्द. ३० न्याया इव मृदुकरग्रहणा[ द ] मन्दीकृतानन्दविधिर्वमुन्धरायाशर्मुकेधनुव्वेदें इव संभाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमाङ्गघृत३१ चूडा[र] नायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्र वर्ति[:] श्रीधरसे न ] स्तत्पितामह[भ्रा ]. ३२ [ त्रिश्रीशीलादित्यस्य श[ 1 ]ङ्गप[ 1]रिवाङ्गजमना भक्तिबन्धुराव[ यव ] कल्पितप्रणतेरतिधव[ ल ]या दूरं तत्पादारविन्दप्रवृत्तया नखमणिरुचा मन्दा किन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्य ]३३ स्यैव राजर्षेद्दीक्षिण्यमातन्वानस्य प्रबलधवलिम्ना यशसां वलयेन [मण्ड ] मण्डित ककुभा नभसि यामिनीपतेविडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामाशखर चुचूकरुचिरसह्यविन्ध्यस्त३४ [ नयुगा ] [ याः ] बीजं पतरूं ३५ क्षिते - पत्युः श्रीडेरभटस्य[1]ङ्गजः क्षितपसंहतेरनुरागिण्याः शुचियशोशु. कभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्यातपरिग्रहः शौ३६ र्यमैत्प्रतिहतव्यापारमानमितप्रचण्डरिपमण्डलं मण्डलाग्रमिवावल[म्ब ]मानः शरदि __ प्रसभमाकृष्टशि[ ली ]मुखबाणासनापादितप्रसाधना३७ नां परभुवा विधिवदाचरितकरग्रहणः पूर्वमेव विविधवोज्वलेने श्रुतातिशये नोद्भासितश्रवणः पु[:] न पुनरुक्तेनवे रत्नालङ्कारेण[ 1 ]लङ्कृतश्रोत्र[:] ३८ परिस्फुरत्कटकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविल[क] ___ सन्नवशवलाङ्कुरमिवाप्रपाणिमुद्वहन् धृतविशालरत्न[ 1 ]१ पायो शालातुरीयतन्त्र, २ वायो विक्रमोपि. 3 वांया सेनस्तस्य सुत. ४ वाय। लंकार. ५ वयो धनु. वेद. १ पायात ७ पाया जन्मनो. ८ वायोचूचुक.वायो क्षितिप १० पायो यशोशुक. १ यि मप्रति १२ वांया रिपु १३ वाय। भुवां १४ वय वर्णोज्ज्वलेन. १५वाया नेव. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy