SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो २२५ १२ दग्रकीर्तिः धर्मानुपरोधोज्वलंतरिकृतार्थसुखसंपदुपसेवानिरूढधर्मादित्यद्वितीयना___मा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानु१३ यातय स्वयमु[पेन्द्रगु[रु]णेव[ गु]रुण[T]त्यादरवतासमभिलषणीयामपि राज लक्ष्मी स्कन्धासक्ता परमभद्र इव धुर्य्यस्तदाज्ञासंपादनैकपरतयैवोद्वहन् १४ खेदसुखरतिभ्यामन[ 1 ]यासितसत्वंसंपत्तिःप्रभावसंपद्वशीकृतनृपतिशतशिरोरत्न च्छायोपगुढं पादपीठोपिपरावज्ञाभिमानरसानालिङ्गित१५ मनोवृत्तिःप्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानेरैप्यरातिभिरनासादितप्रति क्रियोपाय[ : कृतनिखिलभुवनामोदविमलगुणसं१६ हति(:)प्रसभविघटितसकलकलि[विलसित[ ग ]तिः नीचजनाधिरोहिभिरशेपै? पैरनामृष्टात्युन्नतहृदयः ख्यातपौरुषास्त्रकौ१७ शलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुष[ : ]प्रथमसं. ख्याधिगमःपरममाहेश्वरःश्री १८ खरग्रहस्तस्य तनयस्तत्पादानुद्धयातःसकलविद्याधिगमविहितनिखिलविद्वज्जनमन ! परितोषातिशय : ]सेत्वसंपदा त्यागौ१९ दायेण च विगतानुसन्धानासैमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षिता नेकशा[स्त्र]कल[1]लोकचचित्तगह्वरविभागोपि प२० रमभद्रप्रकृतिरकृत्रिमप्रश्चयविनयशोने विभूषणः समरशतजयपताकाहरणप्रत्यलोद प्रबाहुदण्डाविध्वसित निखिल२१ प्रतिपक्षदर्पोदयः स्वधनु - प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डला मिनन्दितशासनः परममाहेश्वरः श्रीधरसेन२२ स्तस्यानुजस्तत्पादानुयातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणा[i] मूर्तिमानिव २३ पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृति भिरधिगतकलाकल्मषकान्तिमान्नि२४ व॒तिहेतु [र ] कलङ्ककुमुदनाथ[ : ] प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वसिते. ध्वान्तराशिः सततोदि[तः स ]विता प्रकृतिभ्यः प२५ प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्णं विदधानः सन्धिविग्रह. समासनिश्चयनिपुणः स्थानेनुरू१वया कीर्तिः: २ वांया धोज्ज्वल. उपाय॥ ध्यातः ४ पाये। लक्ष्मी ५ वांया सक्तां.पाया सत्त्व. वाया गूढ. ८ वाया मानैर.. पायो सत्त्व. १. 4 नाश. ११ पाये। चरित. १२ वांया शोभा १३ वाय। ध्वंसित १४ वयो ध्वंसित. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy