SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो २१३ पतरूं बोजें १ तत्पितामहभ्रातृश्रीशीलादित्यस्य साङ्गपाणरिव गलन्मनो भक्तिबन्धुरावयवकल्पित प्रातरंतिधवलयादूरं तत्पादारविन्दप्रवित्तयानखमणिरुचा मन्दाकिन्येव नित्यममलितोचमांग २ देशस्यागस्यस्येव राजर्षदक्षिण्यमातन्वानस्य प्रबलधवलिनायशसां वलयेन मण्डि तककुभा नभसि यामिनीपतेर्विदलिताखण्डपरिवेषमण्डलस्य ३ पयोदश्यामशिखरचूचुकरचिरसह्यविन्ध्यस्तनयुगाया क्षितेः पत्यु श्रीदेरभटस्यांगजः क्षितिपसंहतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवरमा४ लामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शौर्यमप्रतिहतव्यापारमानमितप्र. चण्डरिपुमण्डलमण्डलाग्रमिवावलंबमानशरदि प्रसभमाकृष्टशिलीमुखबाणासना५ पादितप्रसाधनानां परभुवां विधिवदाचिरितकरग्रहणः पूर्वमेव विविधवर्णोज्व लेन श्रुतातिशयेनोद्भासितश्रवणपुनः पुनः पुनरुक्तेनैव रत्नालङ्कारेणालंकृतश्रोत्रः ६ परिस्फुरत्कटकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविलसन वशैवलांकुरमिवाग्रपाणिमुद्वहन्धृतविशालरत्नवलयजलधिवेलातटाय७ मानभुजपरिश्वक्तविश्वंभरः परममाहेश्वरः श्रीध्रुवसेनरतस्याग्रजोपरमहीपतिस्पर्श दोषनाशनधियेवलक्ष्म्यास्वयमतिस्पष्टचेष्टमाश्लिष्टांगयष्टिरतिरुचिर८ तरचरितगतिगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृताप्रणतस___ मस्तसामन्तचक्रचूडामणिमयूखस्थगितचरणकमलयुगलः प्रोद्दा९ मोदारदोईण्डदलितद्विषर्गदर्पप्रसप्पत्पटीयः प्रतापप्लोषिताशेषशत्रुवंशः प्रणयि पक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोरिक्षप्तसुदर्शनचक्रः परिह१० तबालक्रीडोनधः कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनंगीकृतजलशयोपूर्व पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूवैरप्यु. ११ वर्वीपतिभिस्तृष्णालवंलुब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्यतीसरलमनः , प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभिनंदितोच्छ्रितोत्कृष्ट१२ धवलधर्मध्वजप्रकाशितनिजवंशो देवद्विजगुरु प्रति यथार्हमनवरतप्रवर्तितमहोदंगा दिदानव्यसनानुपजातसंतोषोपात्तोदारकीर्तिपंक्तिपरंपरा१३ दन्तुरितनिखिलदिक्चक्रवालस्पष्टमेव यथार्थ धर्मादित्यापरनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिकयेव १४ कीर्त्या धवलितसकलदिङमण्डलस्य खण्डितागुरुविलेपनपिण्डश्यामलविंध्यशैलवि___ पुलपयोधराभोगायाक्षोण्याः पुत्युः श्रीशीलादित्यस्य सूनुर्नवपालेय१५ किरण इव प्रतिदिनसंवर्द्धमानकलाचक्रवाल: केसरीन्द्रशिशुरिव राजलक्ष्मीमचल. __ वनस्थलीमिवालंकुर्वाणः शिखण्डिकेतन इव रुचिमच्चूडामण्डनः प्रचण्ड५.१ वाया शापाणेरिवाङ्गजन्मनो प्रणतेरतिध. ५.२ पाया गस्त्यस्येव, पं. 3 पाया रुचिर; युगायाः . ४ पायो लंबमानः पं. ५ दाचरित; श्रवणयुगल: पुनः पुनरु; लंकृत पं. वांया विलसन्नव पं. ७ वाया परिष्वक्त पं. ८ वय। वशीकृतप्र पं. ४ वायो दर्पः प्रसप; ५.११ पाया तणलवलुब्धैर्यान्य पं. १२ वांया गुरून्प्रति. ५. 13 वांय वाल: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy