SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २१२ गुजरातना ऐतिहासिक लेख १५ ठोपि परावज्ञाभिमानरसानालिगितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषा भिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोद१६ विमलगुणसंहतिः प्रसभविघटितसकलकलिविलसितगतिनीचजनाधिरोहिभिरशेषै औरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशला१७ तिशयः गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधि गमः परममाहेश्वरः श्रीखरग्रहस्तस्य सुतस्तत्पादानुध्यातः १८ सर्वविद्यागमविहितनिखिलविद्वजनमनःपरितोषातिशयसत्वसंपदा त्यागौदार्येण च विगतानुसंधानासमाहितारातिपक्षमनोरथाक्षिभंगसम्यगुप१९ लक्षितानेकशास्त्रकलालोकचरितगह्वरविबांधोपि परमभद्रप्रकृतिरकृत्रिमप्रभंयविनय शोभाविभूणषसमरशतजयपताकाहरणप्रत्यलोदग्र२० बाहुदण्डविध्वंसनखिलप्रतिपक्षदप्पोदय स्वधनुः प्रभावपरिपूतास्त्रकशलाभिमान सकलनृपतिमण्डलाभिनंदितशासनः परममाहेश्वरः श्रीधरसेन२१ स्तस्यानुजस्तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुःसाधानामपि साधयिता विषयाणां मुर्तिमनिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृ२२ तिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निव्यतिहेतुरक लंकः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वंसितध्वान्तराशि२३ सततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजकानुबन्धमा गमपरिपूर्णां विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः २४ स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारः साधूनां राज्यशालातुरीयसूत्र योरुभयोरपि विष्णतः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुत२५ वान्प्यगवितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदयस मयसमुपजनितजनतानुरागपरिपिहितभुवनसमस्थितप्रथितबाला२६ दित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधर णि कषणजनितकिणलांछनललाटचन्द्रशकलः शिशुभा२७ व एव श्रवणनिहितमौक्तिकालंकारविभ्रमामलश्रुतविशेषप्रदानसलिलक्षालिताग्रह स्तारविंदः कन्याया इव मृदुकरग्रहणादमदीकृता २८ नन्दविधिर्वसुधरायाः कामुके धनुर्वेद इव सभाविताशेषलक्ष्यकलापः प्रणतसाम__न्तमण्डलोत्तमांगधृतच्चूडा२९ रत्नायमानसाशनः परममाहेश्वरः परमभट्टारक-हाराजाधिराजपरमेश्वरचक वर्तिश्रीधरसेनः पं. १५ वांया लिंगितः ५.११वाया गतिर्नीच पं. १८ वांया विद्याधिगम (भी तयानी भ६४) षातिशयः; क्षभंगः ५. १८ वांया विभागोपि; प्रश्रय विभूषणः ५.२० पाय। परिभुता; विध्वंसितनिखिलं दर्पोदयःकौशला. पं. २१ गयो मूर्तिमानिव; निर्भरचित्त; . २२ पाया त्तिभिर्म; निवृति; दिगन्तराल; राशिः ५. २३ पाय सततोदितः प्रयोजना; परिपूर्ण; ५. २४ पायो निष्णातः ५. २५ पाया वान ५. २७ पाये। विशेषः; मन्दीकृता . २८ वाया वसुंधरायाः कार्मुके-संभाविता; चूडा. ५.२५ वांया शासनः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy