SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २१४ गुजरातना ऐतिहासिक लेख १६ शक्तिप्रभावश्च शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयनभोधरानिव पर___ गजानुदयतंचतपनबालातप इव संग्रामे मुष्णन्नविमु१७ खानामायुषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्री बावपादानुव्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यस्तस्य १८ सुतस्तत्पादानुध्यातः क्षुभितकलि जलधिकल्लोलाभिभूतमज्जन्महीमण्डलोद्धारधैर्यः प्रकटितपुरुषोत्तमतयानिखिलजनमनोरथपरिपूरणपरोपर इव १९ चिन्तामणिश्चतुःसागरावरुद्धसीमापरिकरां च प्रदानसमये तृणलवलवघीयसी भुव. मभिमन्यमानोपरपृथ्वीनिर्माणव्यवसायासादितपारमैश्वरर्य्यः कोपाकृ२० टनिस्त्रिंशविनिपातविदलितारिकरिकुंभस्थलोल्लसत्प्रसृतमहाप्रतापानलप्राकारपरिगत जगन्मण्डललब्धस्थितिः विकटनिजदोर्दण्डावलंबिना सकलभुवनाभो२१ गभाना मन्थास्फालविधुतदुग्धसिन्धुफेनपिण्डपाण्डुरंयसोविताननपिहितातपत्रः पर ममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यात२२ परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यदेवः सर्वानेव समाज्ञापय. त्यस्तुवः संविदितं यथामया मातापित्रोः पुण्याप्यायनायगोमूत्रिकाविनिर्गतश्रीवल२३ भीवास्तव्यतचातुर्विद्यत्रैविद्यसामन्यभरद्वाजसगोत्रमैत्रायणीयसब्रह्मचारिब्राह्मणद्रोण पुत्रब्राह्मणभूतकुमाराय सुराष्ट्रेषु लोणापद्रकस्थल्यां खोडस्थलकोपरिपट२.४ कसहितलोणापद्रकग्रामः सोद्रंगः सोपरिकरः सभूतवातप्रत्यायसधान्यहिरण्यादेय शदशापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेव ब्रह्मदेयरहितो भूमिच्छिद्रन्या२५ येन चन्द्राणिवक्षितिसरित्पर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसर्गेण धर्मदायोतिसृष्टः यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयतः प्रदिशतो वानकैश्चि२६ दव्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वा अनित्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भमिदानफलभवगच्छद्भिरयमस्मद्दायोनुमन्तव्यः परिपाल यितव्यश्चेत्युक्तं च २७ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् । यानीहदारिधभयान्नरेन्द्रर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रति मानि तानि को नाम साधुः पुनराददीत । २९ षष्टीं वर्षसहस्राणि स्वर्ग मोदति भूमिदः आच्छेत्ता चानुमता च तान्येव नरके वसेत् ॥ दृतकोत्र राजपुत्रखरग्रह ।। ३० लिखितमिदं बलाधिकृतबप्पभोगिकपुत्रदिविरपतिश्रीहरगणेनेति ॥ सं ३४२ श्रावण व [९] स्वहस्तो मम ॥ पं. ११ वाय। विदलयनभो उदयतपन; मुष्णन्न. 4. 16वांया लघीयसी पारमैश्वर्यः ५. २१ पांये। परममाहेश्वरः पाडण्रयशोवितानेन पं. २3 वांया सामान्य ५.२४ सदशापराधः पं. २५ वयो पष्टिं पं. ३०वाया खरग्रहः; हर. गणेने मानणे श१५६ छे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy