SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ खरग्रह २ जानां ताम्रपत्रो २०१ १२ "शः प्रणयिपप्रनिक्षित्पलक्ष्मीकः प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिहृतबालक्री डोनधः कृतद्विजातिरेकविक्रमप्रसाधितधनिश्चिः १३ तलोनङ्गीकृतजशय्योपूर्वपुरुषोत्तमः साक्षाद्धर्म इव सम्यगुपस्थापितवणा श्रमचारः परममाहेश्वरः श्रीखरग्रह x कुशली १४ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया माता पित्रो पुण्याप्यायना यानन्दपुरविनिर्गतखेटकवास्तव्यनन्दपुरचातुर्विद्यसा१५ मान्यशर्कराक्षिसगोत्रवढचसब्रह्मचारिब्राह्मणकेशवपुत्रब्राह्मणनारायणाय शिवभा ____ गपुरविषये घृतालयभूमौ पङ्गुलपल्लि. १६ काग्रामः सोहङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्यहिरण्योदयः सदशापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्त१७ प्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयब्राह्मणविंशतिरहितभूमिच्छिद्रन्यायेनाचन्द्रामार्णव क्षितिसरित्पर्खतसमकाली [ नः ]पुत्रपौत्रान्वयभोग्य उदकातिसर्गे१८ ण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयतः प्रदिशतो वा न कैश्चिद्वयासेधे वर्तितव्यमागामिभद्रनृपतिभिर१९ प्यस्मद्वंशजैरन्यैवी अनित्यान्यैश्वUण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलम वगच्छद्भिरयमस्मदायोनुमन्तव्य - परिपालयितव्यश्चेत्यु२० क्तं च ॥ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्यभयान्नरेन्दैर्द्धनानि धर्मायतनीकृतानि २१ निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु पुनराददीत षष्ठिं वर्षसहस्राणि ___ स्वर्गे तिष्ठति भूमिद आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। दूतकोत्र प्रमातृश्रीना ॥ २२ लिखितमिद सन्धिविग्रहाधिकृत दिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रमिदनहि लेनेति सं ३३७ आषाढ ब (५)स्वहस्तो मम ॥ ५. १२ वांया प्रणयिपक्ष; प्रसाधितधरित्री. पं. १३ वाया माचारः पं. १४ वाया वास्तव्यानन्द; शार्कराक्षि. ५. १७ वाया रहितो. ५.१५ वाया गच्छद्भि. पं. २१वांच्या को नाम साधुः ५. २२ वांया मिदं. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy