SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २०८ गुजरातना ऐतिहासिक लेख २७ ल[ क्षा ]लिताग्रहस्तारविन्द कन्याया इव मृदुकरग्रहणा [ दमन्दी ]कृतानन्दवि [धि ]र्वसुन्धरायाः ]का[ M ]के धनुर्वेद इव संशोधिताशेषलक्ष्य२८ [ कला ]पः प्रणतसामन्तमण्डलो[ तमाङ्गधृतचूडारत्नायमानशासनः ]परममाहेश्वरपरमभट्टारकमहाराजाधिराज[ परमेश्वर ] ___ पतरूं बीजुं १ चक्रवर्ति श्रीधरसेनस्तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गज[ न्मनो भ] क्तिबन्धुरावयवकल्पितप्रणतेरतिधलया दूरं तत्पादा२ रविन्दप्रवृत्तया नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्य स्येव राजर्षेर्दाक्षिण्यमातन्वानस्य प्रब[ ल ] ३ धवलिम्ना यशसां वलयेन माण्डितककुभानभसि यामिनिपतेविनिम्मताखण्डपरिवेष मण्डलस्य पयोदश्याम [ शि]४ खरचूचुकरुचिरसह्यविन्ध्य ----- स्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः गुचियशोशु५ कभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शौर्य्यमप्रतिहतिव्या पारमानमितप्रचण्डरिपुमण्डलं मण्डलाग्रमि६ वावलम्बमानः शरदि प्रसभमाकृष्ट [ शि ]लीमुखबाणासनापादितप्रसाधनानां परभुरों विधिवदाचरितकरग्रहणः पूर्वमेव विवि७ धवर्णोज्वलेन श्रुतातिशयेनोद्भासितश्रवणः पुनः पुनरुक्तेनेव रत्नालङ्कारेणालङ्कृत श्रोत्रः परस्फुरत्कटकविकटकीटपक्षरत्नकिर८ णविच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नवशैवषैङ्करमिवाप्रपाणिमुद्वहनधृतविशा लरत्नवलयजलधिवेलातटायमानभु९ जपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेनः तस्याग्रजोपरमहीपतिस्पर्शदोष तगणाधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लि१० ष्टाङ्गयष्टिमतिरुचिरतरचरितगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभस वशीकृतप्रणतसामन्तसामन्तचक्रचूडा११ मणिमयूखखचितचरणकमलयुगलः प्रोद्दामोपारदोर्दण्डदलितद्विषद्वर्गदर्पः प्रसर्प त्पटीय - प्रतापप्लोषिताशेषशत्रुम ५.२७ वाया रविन्दः पं. उवाया यामिनीपतेर्विनिर्मिता, स्वनी निशानीय। महुन सट छ. पं.४ वांया शुचि. ५.५ वाया प्रतिहत, पं. वांया भुवां पं.७ पायो ज्ज्वलेन; परिस्फुर. पं. ८ वायो सन्निव शैवलाङ्ककार द्वहन. ५.८ पांच्या नाशनधियेव. पं. १. वायो यष्टिर. पं. ११वांया प्रोद्दामोदार; शत्रुवंशः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy