SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ खरग्रह २ जानां ताम्रपत्रो २०७ १४ दनैकरसतयेवोद्वह खेदसुखरतिभ्यामनायासितसत्वसंपत्ति प्रभावसंपद्वशी[ कृ]. ____ तनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनो१५ वृत्ति प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयो पाय कृतनिखिलभुवनामोदगुणसंहति प्रसभविघटितसकलकलि[विलसित]गतिर्नीच१६ जनाभिरोहिभिरशेषैदेषैिरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशयगण तिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधिगग पर१७ ममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पदानुध्द्यात[ : ]सकलविद्याधिगमविहित निखिलविद्वज्जनमन[ : ]परितोषातिशय[ : ] सत्वसंपदा त्यागौदार्येण च विग तानुसन्धानाशमहितारातिपक्षम१८ नोरथाक्षभङ्गः सम्यगुपलक्षिनेकशास्त्रकलालोकचरितगह्वरविभागोपि परमभद्रप्रकृ तिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्य१९ लोदग्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदोदयः स्वधनु ४ प्रभावपरिभूतास्त्र कौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासन परममाहेश्वरः श्रीधरसेनः २० तस्यानुजस्तत्पादानुध्यात सच्चरितातिशयितसकलपूर्णरपतिरतिदुस्साधानामपि प्रसा धयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणानु. २१ रागनिर्भरचित्तवृत्तिभिमनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमाभिर्वृतिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्त२२ रालप्रध्वन्सितध्वान्तराशिस्सततोदितस्सविता प्रकृतिभ्य परं प्रत्ययमर्थवन्तमति वहुतिथप्रयोजनानुबन्धमागम [ परिपूर्णं ] विदधानः सन्धिविग्रह२३ समासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यशालातुरीयतन्त्रयोरुभयोनिष्णातः प्रकृष्टविक्र [ मो ] २४ [पि ]करुणामृदुहृदयः श्रुतवानप्यगर्वित कान्तोपि प्रशमी स्थिरसौहृदय्योपि नि [ रसि ]ता दोषवतामुदयसमयसदुपजनितजनतानुराग२५ परिपिहितभुवनसमस्थितप्रथितबालादित्यद्वितीय[ नामा ] परममाहेश्वरः श्री ध्रुवसेनस्तस्य सुतः तत्पादकमल [ प्रणा ]मध२६ रणिकषणजनितकिणलान्छनललाटचन्द्रश-[ कलः ]शिशु[ भाव ए ] व श्रवण निहित[ मौक्तिका लङ्कारविभ्रमामलश्रुतविशेषप्रदान [ स ]लि ५. १४ वाय। द्वहन् ; संपत्तिः ५.१५ वृत्तिः; पायः संहतिः ५. १८वाय. विध्वंसित; शासनः ५.२० वाय। ध्यातः; सकलपूर्वनर; कारः ५.२१ पायो वृत्तिभिर्म पं. २२ पायो प्रध्वंसितः; प्रकृतिभ्यः; विदधानः पछी अर्धा पछाडी हवामा माछ. ५. २४ पाया गर्वितः; समुपजनित. ५.२६ पायो विशेषः ६५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy