SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २०४ गुजरातना ऐतिहासिक लेख अक्षरान्तर २ [मस्तसामन्त]मण्डलो [त्तमाङ्गधृत] चूडामणीयमानशासनः परममाहेश्वरः [परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर]३ [ सेन ]स्तत्पितामहम्रातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गजन्मनो भक्ति. बन्धुरावयवकल्पितप्रणतेरतिध[वलया दूरं तत्पादारविन्दप्रवृ-] ४ [त्त ]या नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेद्दाक्षिण्यमातन्वानस्य प्रबलधवलिम्ना [यससां वल-]५ येन मण्डितककुभा नभसि यामिनीपतेविरचिताखण्डपरिवेषमण्डलस्य पयो दश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः ६ क्षितेx पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचिय शोकभृतः स्वयंवरमालामिव राज्यश्रियम[प्प्यन्त्याः] ७ कृतपरिग्रहः शौर्यमप्रतिहतव्यापारमानमितप्रचंडरिपुमण्डलं मण्डलाग्रमि वावलम्बमानः शरदि प्रसभमाकृष्टशिली[मुखबाणा] ८ [सनापादित]प्रसाधनानां परभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविध वर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रावणः पुनः-] ९ [ पुनरुक्तेनेव रत्ना ]लङ्कारणालङ्कृतश्रोत[ : ]परिस्फुरत्कटकविकटकीट. पक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेक१० [ शैवला ]ङ्कुरमिवाग्रपाणिमुद्बहने धृतविशालरत्नवलयजलधिवेलातटायमानभु___ जपरिष्वक्तविश्वम्भरः परममाहेश्वर[ : ] श्री[ध्रुवसेनः] ११ [ सर्वा नेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो, 'पुण्या प्यायनाय श्रीवलभीस्वतलनिविष्टडुड्डा .... ..... १२ [ भिक्षुसं ]घाय चीवरपिण्डपातशयनासनग्लानभैषज्याथै भगवतो बुद्ध भट्टार कस्य पूजास्नपनगन्धपुष्पधूपदीपतैलाद्यर्थि] ... ... .... १३ [प्रतिसंस्का ]राय भि[ संघस्य च ? ] पादमूलप्रजीवनाय [ वनौटकान्तर ? ] काशहदान्तर्गतराक्षसकग्रामस्सोद्रङ्गस्सोपरि[करः] ... .... ... ण्यादेयः सदशापराधः सोत्पद्यमानविष्टीकः सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्म .... .... .... ... सरित्पव्वेतसमकालीनः अव्यवाच्छन्नभाग्यः उदकातिसर्गेण धर्मादायो निसृष्टः यतोस्य डुड्डाविहारे ... ... ... भुंजतः कृषतः कर्षयतः कर्षापयतोः वा न कैश्चिद्व्याधे वर्तितव्य]मागामिभद्रनृपतिभिः अ ... ... ... १८ ... ... ... ... ... ... ... ... ... ... ... ... પં. ૧ અસ્પષ્ટ છે. પં. ૧૨ આ ઉપરથી સમજી શકાય છે કે બુદ્ધની મર્તિરૂપે તે વખતે પૂજા થતી हती. गुन तापत्रमा आदित्य भट्टारक अने नारायण भट्टारक सम्हावामा सावे. ५. १७-१.८ २४३५४ छे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy