SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन ३ जानां ताम्रपत्रो ४६ देयाग्र[1] हारस्थित्या मुंजतः कृषतः कर्षयतः प्रतिदिशतो वा न कैश्चिद्ध्या सेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वश४७ जैरन्यैर्वा स्वनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छ निरयमस्मदायोनुमन्तव्य परिपालयितव्यश्चेत्यक्त४८ चै ॥ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः [।] यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम् [॥ ] यानीह दारिद्यभयान्नरेन्द्रैर्द्धनानिधर्मायतनीकृ. ४९ तानि[। ]निर्भुक्तमाल्यप्रतिमानि [ तानि ]को नाम साधु * पुनराददीत [ ॥ ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [1] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् [ ॥ ] दूतकोत्र प्रमातृश्रीनागः ५० लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि लेनेति ॥ सं ३०० ३० ४ माघ शु ६ स्वहस्तो मम ॥ १ वायो श्वेत्युक्त. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy