SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १९८ गुजरातना ऐतिहासिक लेख . ३० पणजनितकिणलाञ्छनललाट चन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकाल कारविभ्रमामलश्रुतविशेषः प्रदानसलिलक्षा३१ लिताग्रहस्तारविन्दः कन्याया इव मृदुकरग्रहणादमन्दीकृतानन्दविधिर्वसुन्ध रायाः कार्मुकेधनुर्वेद इव संभाविताशेषलक्ष्य. ३२ कलापः प्रणतसामन्तमण्डलोत्तमाङ्गधृतनूडारत्न[ ]यमान शासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरच३३ क्रवर्तिश्रीधरसेनस्तत्पितामहभ्रातृश्रीशीलादित्यस्य शार्ङ्गपाणेरिवाङ्गजन्मनो भक्तिब धुरावयवकल्पितप्रणतेरतिधवलया दूर तत्पा३४ दारविन्दप्रवृत्तया नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्य स्यैव राजर्षर्दाक्षिण्यमातन्वानस्य प्रबलधवलिम्नाय३५ शसो वलयेन मण्डितककुभा नभसि यामिनीपतेविडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयु३६ गायाः क्षित - पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियशेङ्. __ शुकभृतः स्वयंवरमाल्यामिवराज्यश्रियमर्पियन्त्यो x क३७ तपरिग्रहःशौर्य्यमप्रतिहतव्यापारमानमितप्रचण्डरिपुमण्डलमण्डलाममिवावलम्बमानः __ शरदि प्रसभमाकृष्टशिल३८ मुखबाणासनापादितप्रसाधनानां परभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविध वर्णोज्वलेन श्रुतातिशयेनोभासितश्र३९ वणः पुर्णः पुनरुक्तेनेव रत्नालङ्कारेणालङ्कृतश्रोत्रः परिस्फुरत्कटकविकटकीटपक्ष रत्नकिरणमविच्छिन्नप्रदानसलिलनि४० वहावसेकविलसन्नवशैवलाङ्कुरमिवाग्रपाणिमुद्वहन् धृतविशालरत्नवलयजलधिवेला __ तटायमानभुजपरिष्वक्तविश्व४१ म्भरः परममाहेश्वरः श्रीध्रुवसेन+कुशली सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो - पुण्याप्यायनाय ४२ महिछ [क ]विनिर्गतमहिछकवास्तव्यतच्चातुविद्यसामान्यकौशिकसगोत्रवाज____सनेयसब्रह्मचारिब्र [T]मणबप्पपुत्रभट्टिभटाय ४३ शिवभागपुरविषये दक्षिणपट्टे पट्टपद्रकग्रामः सोद्रङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्यहिरण्यादेयस्सद४४ शापराधस्सोत्पद्यमानविष्टिकस्सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रतदेवब्रह्म देयरहितः भूमिच्छिद्रन्यायेना४५ चन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसग्ण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्म१ बायो यशसां २ पाया श्रियमर्पयन्त्याः कृ; 3 qया शिली; ४ पाया पुनः; ५ पाय चेत्युक्त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy