SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन ३ जानां ताम्रपत्रो १५ संपादनैकरसतयैवोद्वहन् खेदसुखे रतिभ्यामनायासितसत्वसंपत्तिः प्रभावसंपदशी___कृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि १६ परावज्ञाभमानरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभि मानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृत१७ निखिलभुवनामोदविमलगुणसंहतिप्रसभविघटितसकलकलिविलसितगातींचजना घिरोहिभिरशेपैदोषैरन[ 1 ]मृष्टात्युन्नतहृदयः प्र१८ ख्यातपौरुषास्त्रकौशलातिशयगणातिथविपक्षक्षितिपतिलक्ष्मीस्वयं ग्राहप्रकाशितप्रवी रपुरुषप्रथमसंख्याधिगमः परममाहेश्वरः श्रीखरग्र१९ हस्तस्य तनयः तत्पादानुयातः सकलविद्याधिग्रमविहितनिखिलविद्वज्जनमन ! - परितोषातिशयः सत्वसपा त्यागौदार्येण च विगतानुस२० न्धानाशमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोरचरित गह्वरविभागोपि परमभद्रप्रकृतिर२१ [ क्र ] त्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्यलोदप्रबाहुदं डविध्वंसितनिखिलप्रतिपक्षदोदयः २२ स्वधनु ४ प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्प[ 1 ]दा२३ नुध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुरसाधानामपि प्रसाधयिता विण याणा मूर्तिमानिवपुरुषकारः परिवृद्धगु२४ णानुरागनिर्भरचित्तवृतिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान् निर्वृतिहेतुरकलङ्कः कुमुदनाथः २५ प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वन्सितध्वान्तराशिस्सततोदितः सविता प्रकृतिभ्यः परं प्रत्ययमयंवतमतिबहुतिथ. २६ प्रयोजनानुबंधमागमपरिपूर्णवदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुण पतरूं बीजें २७ वृद्धिविधानजनित[ संस्का ]रः[ सा ]धूनां राज्यसालातुरीयं तन्त्रयोरुभयो रपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवा२८ नप्यगवितः कान्तोपि प्रशमस्थिरसौहृदय्योपि निरसितादोषवतामुदयसमयसमु पजनितजनतानुरागपरिपिहित२९ भुवनसमर्थितप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुत स्तत्पादकमलप्रणामधरणिक१ पांया सुख; २ पायो ज्ञाभिमान; बांया सत्त्वसंपदा ४ पाया लोकचरित ५वाय विषयाणां पाया पुर्ण विदधानः ७ वाया शालातुरीय वाया प्रशमी. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy