SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ १९६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात् सिरिसिम्मिणिकावासकात् प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तप्रहारशत २ लब्धप्रतापात्प्रतापापनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीत्रलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटार्कादिव्यवच्छि ३ न्नराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खङ्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितस ४ त्वनिकषः तत्प्रभावप्रणत।राति चूडारत्नप्रभासंसक्तपादनखरश्मि सहेतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्व ५ राजशब्दो रूपकान्तिस्थैर्य्यगांभीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणव ६ दपास्ताशेषस्वकार्य्यफल [ ] प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयि • हृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्री७ गुहसेनस्तस्य सुतस्तत्पादन खमयूखसन्तानविसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमान संपद्रूपलोभादिवाश्रि ८ तः सरभसमाभिगामिकैर्गुणै सहजशक्तिशीक्षां विशेषविस्मापिताखिलघनुर्द्धरः प्रथम नरपतिसमतिसृष्टानामनुपालयिताधर्म्मादायानामपा ९ कर्त्ता प्रोपघातकारिणा मुपप्लवानां दर्शयिताश्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपा १० स्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुद्ध्या तस्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थागतसमग्रदिमण्डलः समरशतविजयशो ११ भासनाथमण्डलाग्रद्युतिभासुरतरांसपीठो दूढगुरुमनोरथमहाभारः सर्व्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्व्वतः सुभाषितल १२ वेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगांभीर्यहृदयेोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिली भूतकृतयुगनृपति १३ पथविशोधनाधिगतोदग्रकीर्त्तिः धर्मानुपरोधोज्वलतरीकृतार्थसुखसंपदुपसेवानिरूधम्मदित्य द्वितीयनामा परममाहेश्वरः श्रीशीलादित्यः १४ तस्यानुजस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मीं स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञा १ वा संहतिः २ व शिक्षा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy