SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १९३ धरसेन ४ थानां ताम्रपत्रो पतरूं बीजें २९ तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपिप्रसाधयिता ३० विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिम्मनुरिख स्वय ३१ मम्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निर्वृतिहेतुरकलङ्कx कुमुदनाथ प्राज्यप्र. ३२ तापस्थगितदिगन्तरालप्रध्वन्सितध्वान्तराशिस्सततोदितस्सविता प्रकृतिभ्यः परं प्रत्ययमव॑वन्तमतिबहुतिथ३३ प्रयोजनानुबद्धमागमपरपूर्णं विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरू पमादेशं ददद्गुण३४ वृद्धिविधानजनितसंस्कारस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदु३५ हृदयः श्रुतवानप्यगम्वितः कान्तोपि प्रशमी स्थिरसौहृदथ्योपि निरसिता दोषवता मुदयसमयमुपजनित३६ जनतानुरागपरिपिहितभुवनसमर्थनप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुत ३७ तत्पादकमलप्रणामधरणिकपणजनितकिणलाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिका३८ लङ्कारविभ्रमामलश्रुतविशेषः प्रदानसलिलक्षालिताग्रहस्तारविन्दः कन्याया इव मृदु करग्रहणादमन्दीकृतानन्द३९ विधिर्वसुन्धरायाः कान्मुके धनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः प्रणतसा मन्तमण्डलोत्तमाब्भधृतचूडारत्नायमा४० नशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेन ___* कुशली सर्वानेव समाज्ञाप४१ यत्यस्तु वस्संविदितं यथा मया मातापित्रो — पुण्याप्यायनाय उदुम्बरगहरवि निर्गतखेटकवास्तव्योदुम्बरगह्वरचातु४२ वद्यसामान्यपराशरसगोत्रवाजसनेयिसब्रह्मचारिब्राह्मणभवीनागशर्मपुत्रब्राह्मणादि तिशर्मणे खेटका४३ हारे कोलम्बे वड्डसोमालिकाग्रामपूर्वसीम्नि खेटकेमानेन व्रीहिट्टिपिटुकद्वयवापं सभृष्टीकं क्षेत्रं यस्या५.३० पाय। भिर्मनु ५. 33 वांयां परिप; नुरूप. ५. ३४ पाया शालातुरीय ५ ३६ पाये। समथित; सुत पं. 34 वांय कार्मुके; त्तमाज. प. ४२ पायो विद्य पं. ४३ पायो खेटका . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy