SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ १९२ . गुजरातना ऐतिहासिक लेख १५ वरविभागाधिगमविमलमतिरपि सर्वतस्सुभासितलवेनापि सुखोपपादनीयपरितोषः समग्रलोकागाध१६ गाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृतयुग नृपतिपथविशोधनाधिगतो१७ दग्रकीर्तिर्द्धर्मानुपरोधोज्ज्वलतरीकृतार्थसुखसम्पदुपसेवानिरूढधादित्यद्वितीयना मा परममाहेश्वरः श्रीशिलादित्यः १८ तस्यानुजस्तत्पादानुध्यात[ : ] स्वयमुपेन्द्र ]गुरुणेव गुरुणात्यादरवतासमभिल पणीयामपि राजलक्ष्मी स्कन्धसक्तां परमभद्र १९ इव धुर्य्यस्तदाज्ञासम्पादनैकरसतयेवोद्वहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पद्वशीकृत. २० नृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपिपरावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य २१ प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामो दविमलगुणसहतिप्र२२ सभविघटितसकलकलिविलसितगतिन्नींचजनाधिरोहिभिरशेषैरैरनामृष्टात्युन्नतह दयः प्रख्यातपौरुषास्त्र२३ कौशलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषः प्रथमसं ख्याधिगमः परममाहेश्वर२४ श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगमविहितनिखिलविद्वज्ज नमनःपरितोषातिशयःसत्वस२५ म्पदा त्यागौदार्येण च विगतानुसन्धानाशमाहितारातिपक्षमनोरथाक्षभङ्गः सम्य गुपलक्षितानेकशास्त्रकला२६ लोकचरितगह्वरविभागोपि परमभद्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समर शत२७ जयपताकाहरणप्रत्यग्रोदप्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनु: प्रभावपरि२८ भूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसे नस्तस्यानुजः पं. १५वाये। सुभाषित. पं. २३ प्रथमपुरुष. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy