SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १९४ गुजरातना ऐतिहासिक लेख ४४ घाटनानि पूर्वतः सीहमुहिज्जग्रामसीमा दक्षिणतो विश्वपल्लिग्रामसीमा अपरतो द्रोणकसत्कशमीकेदारक्षेत्रं ४५ उत्तरतो महेश्वरसत्कखग्गडिकेदारीक्षेत्रं तथा नगरकपथकान्तर्गतदुहुदुहुग्राम दक्षिणापरसीनिखेटक४६ मानेन ब्रीहिद्विपीठकवापं कोटीलकक्षेत्रं यस्याघाटनानि पूर्वतः आटिरमणकेदार संज्ञितं महत्तरगोल्लकसत्कक्षेत्रं ४७ सब्भीलकसत्कखण्डकेदारश्च दक्षिणतः जाइण्णपल्लिग्रामसीमा अपरतो गुड्डप लिग्रामसिमा उत्तरतआरीलकेदारः शमी४८ केदारो वल्मीकद्वयञ्च तथा पूर्वसीम्नि दुहुदुहिकापद्रके भृष्टी यस्या आघाटनानि पूर्वतः कपित्थोन्दन दक्षिणतो विशीण्णोज्ञित४९ केदारिक अपरतः कपित्थोन्दनी उत्तरतः ब्राह्मणवैरभटसत्कब्रह्मदेयक्षेत्रमतिक्रम्य उन्दनीद्वयं एवं क्षेत्रद्वयं सभृष्टीकं ५० सोद्रङ्गं सोपरिकरं सभूतवातप्रत्यायं सधान्यहिरण्यादेयं सदशापराधं सोत्पद्यमान विष्टिकं सर्वराजकीयानामहस्त५१ प्रक्षेपणीय पूर्वप्र[ त देवब्रह्मदेयब्राह्मणविशतिरहितं भूमिच्छिद्रन्यायेनाच न्द्राकार्णवक्षितिसरित्पर्खतसमकालीनं ५२ पुत्रवौत्रान्वयभोग्यं उदकातिसम्र्गेण धम्मदायो निसृष्टः यतोस्योचितयाब्रह्मदय स्थित्या भुञ्जतः कृषतः कर्षयतः प्रदिश५३ तो वा न कैश्चिव्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वशजैरन्यैा अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यच्च भूमिदानफलम५४ वगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य ५५ तस्य तदा फलं ॥ यानीह दारिद्यभयानरेन्द्रर्द्धनानि धर्मायतनीकृतानि निर्भक्त माल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ।। ५६ [षष्टि ] वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् दूतकोत्र राजदुहितृभूवा ।। ५७ [लिखित ] मिदं सन्धिविग्रहाधीकृतदिविरपतिवत्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटे नेति । सं २०० ३० द्वि. मार्गशिर शु २ स्वहस्तो मम पं. ४७ पाय। सीमा ५, ४८ हाय विशीर्णसंज्ञित वांयनहोश. ५.५२ वाय। पौत्रा धर्म. पं. ५५ वाया नरेन्द्र . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy