SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १८० Jain Education International गुजरातना ऐतिहासिक लेख ४४ पुत्रग्राम निवासिभारद्वाजसगोत्र छन्दोगसब्रह्मचारित्राणगुहाढय पुत्रब्राह्मण मकस्वा मिने सुराष्ट्रेषु कालापकप - ४५ थकान्तर्गतकिक्कटापुत्रप्रामे अपरसीम्नि षोडशपादावर्त्तपरिसरा वापी यस्या आघाटनानि पूर्व्वतश्चत्रसत्कवापी दक्षिणतोप ४६ रतश्च कुटुम्बिचन्द्रसत्कक्षेत्रं उत्तरतः महत्तरदासकसत्क्कक्षेत्रं तथा किक्कटापुत्रमामोपरिवारकशकरापद्रकमामे अ ४७ परसीम्नि अष्टाविंशतिपादावर्त्तपरिमाणं क्षेत्रखण्डं यस्याघाटनानि पूर्व्वतः कुटुम्बिव्यस्थविर सत्कक्षेत्र दक्षिणतः आश्विनिक ४८ पुत्रग्रामीण कुटुम्बिवराहसत्क्कक्षेत्रं अपरतः आश्विनिपुत्र कध[ ]प्पटीयकसक्षेत्रं उत्तरतो ब्रह्मदायिकभागीयकसत्कक्षेत्रं तथा ४९ चतुर्द्दशपादावर्त्तपरिमाणं क्षेत्रखण्डं यस्याघाटनानि पूर्व्वतः बव्यस्थविरकक्षेत्रमेव . दक्षिणतः कुटुम्बीश्वर क्षेत्रं अपरतः बप्यटीय ५० कक्षेत्रमेव उत्तरतः ब्रह्मदेयिकबारिलकक्षेत्रं तथा षट् पत्तकाः येषामाघाटनानि पूर्व्वतः विडीयक क्षेत्रं दक्षिणतः कुटुम्बीश्वरक्षेत्रमेव ५१ अपरतः कु [टुम्बी ]श्वरक्षेत्रमेव उत्तरतः पटानकग्रामसीमा एवमेतद्विंशत्युत्तरपादावर्त्तशतप्रमाणं वापीक्षेत्रं सोदृङ्गं स सधान्यहिरण्यदेयं सदशापराधं सोत्पद्यमानविष्टिकं सर्व ५२ परिकरं . .... राजकीयानामहस्तप्रक्षेपणीयं पूर्व्वप्रत्तदेव न्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रा न्वयभोज्यं उदकातिसर्गेण धर्मदायोनिसृष्टः ५४ यतोस्योचितया ब्रह्मदायस्थित्या भुञ्जतः कृषतः कर्षयतः प्रदिशतो वा न कैश्चिद्व्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरस्मद्वंशजैरन्यैर्व्वा ५५ अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमस्मद्दायानुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च बहुभिर्व्वसुधा भुक्ता राजा ५३ ब्रह्मदायव .... ५६ भिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं यानीह दारिद्रभयानरेन्द्रैर्घनानि धर्मायतनीकृतानि निभुक्तमाल्यप्रतीमानि तानि को नाम साधुः ५७ पुनराददीत षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेदितिदूतकोत्र राजपुत्र ध्रुवसेनः लिखितमिदं १८ संधिविग्रहाधिकृतदिविरपतिवश [ : ] भटपुत्रदिविरपतिस्कन्दभटेन से ३२६ आषाढ १० स्वहस्तो मम For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy