SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ धरसेन ४ थानां ताम्रपत्रो २८ सकलपूर्वनरपतिरतिदुस्साध्यानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पूरुषकारः परिवृद्ध २९ गुणानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला कलापः कान्तिमान्नि३० वृत्तिहेतुरकलङ्ककुमुदनाथः प्राज्यप्रतापस्थगितदिशान्तरालप्रध्वंसितध्वान्तराशि स्सततोदितस्स३१ विता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्णविद धानः सन्धिविग्रह ३२ समासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यसौलातुरीयतन्त्रयोरु३३ भयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यतिगम्वितः कान्थो [न्तो ]पि प्रशमी स्थिरसौहृदय्योपि निर३४ सिता दोषवतामुदयसमयसमुपजनितजनतानुरागंपरिपीडितभुवनसमर्थितप्रथितबा लादित्यद्वितीयनामा परम ३५ माहेश्वरः श्रीध्रुवसेनतस्तस्य सुतस्तत्पादकमलप्रणामधरणिकषणजनितकिणलाञ्छ नललाटचण्द्रशकलः शिशुभाव इव । ३६ श्रवणनिहितमौक्तिकालङ्कारविभ्रमामलश्रुतिविशेषः प्रदानसलिलक्षालिताग्रहस्तार विन्दः कन्याया इव मृदुकरन३७ हणादमन्दीकृतानन्दविधिव्वसुन्धरायाः काम्मुर्के धनुर्वेद इव संभाविताशेषलक्ष्यक लापः प्रणतसामन्तमण्डलोत्तमाङ्ग३८ धृतचूडारनायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्र वर्ती श्री अजकपादानुध्यातः ३९ श्री धरसेन , कुशली सर्वानेव यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय ४० सिंहपुरविनिर्गतकिक्कटापुत्रग्रामनिवासीसिंहपुरचातुविद्यसामान्यभारद्वाजसगोत्र. छन्दोगसब्रह्मचारिब्राह्मणगु४१ हाढयपुत्रब्राह्मणार्जुनाय सुराष्ट्रेषु कालापकपथकान्तर्गतकिक्कटापुत्रग्रामोपरिवाटक शर्करापद्रकदक्षिणसीम्निष४२ ट्पञ्चाशत्पादावर्तपरिमाणक्षेत्रखण्डं यस्याघाटनानि पूर्वतः विण्हलसत्कवापी दक्षिणतः वत्तकसत्कक्षेत्रं अपरतः ४३ कुटुम्बिविण्हलसत्कक्षेत्रं उत्तरतः ब्राह्मणषष्टिभवसत्वक्षेत्रं तथासिंहपुरविनिर्गत सिंह पुरचातुर्विद्यसामान्यकिक्कटा१ वांया कलङ्क २ वाया शालातुरीय 3 वांया कान्तोपि ४ वाया जनानुराग Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy