SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १७८ गुजरातना ऐतिहासिक लेख १२ श्री परममाहेश्वरः श्री धरसेनस्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भु तगुणसमुदयस्थगितसमग्र१३ दिङ्मण्डलः समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरतरां सपीठोदूढगुरुम नोरथमहाभारः सर्व१४ विद्यापरावरविभागाधिगमविमलमतिरपि सर्वतस्सुभाषतलखना[ पितलेखेना ]पि सुखोपपादनीयपरितोषः समग्रलोकागाध१५ गाभार्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृतयुगनृ पतिपथविशोधनाधिगतो१६ दग्रकीर्तिर्धानुपरोधोज्ज्वलतरोकृतार्थसुखसम्पदुपसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशिला१७ दित्यस्तस्यानुजस्तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेव गुरुणात्यादरवता समभिलप णीयामपि राजलक्ष्मी स्कन्धासक्त १८ परमभद्र इव धुर्यस्तदाज्ञासम्पादनैकरसतयैवोद्दहन्खेदसुखरतिभ्यामनायासितसत्व__. सम्पत्तिः प्रभावसम्पद्वशी १९ कृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनो वृत्तिः प्रणतिमेकां परि२० त्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवना मोदविमल गुणसंहति २१ प्रसभविघटितसकल फलिविलसितगतिनींचजनाधिरोहिभिरशेषैर्दोषरैनामृष्टात्युन्नत. हृदयः प्रख्यातपारुषात्र२२ कौशलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंगाहप्रकाशितप्रवीरपुरुषप्रथनसंख्या धिगम[ : ] परममाहेश्वरः २३ श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगमविहितनिखिलविद्वज नमनःपरितोषातिशयः सत्वस२४ म्पदा त्यागौदार्येण च विगतानुसंधानसमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुप लक्षितानेकशास्त्रकलालोकचरि२५ तगम्भीरविभागो [ वा ]पि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समर शतजयपताकाहरणप्रत्य[ब लोदग्र २६ बाहुदण्डविध्वंसितनिखिलप्रतिपक्षदर्पोदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभि मानसकलनृपति २७ मण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्त यानुजस्तत्पादानुध्यातः सच्चरितातिशयित १ वांया माहेश्वरी महाराज Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy