SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ નં. ૭૧ ઘરસેન ૪ થાનાં તામ્રપત્ર* . सं. ३२६ माषाढ सु. १० આ તામ્રપત્ર લગભગ બે માસ પહેલાં મી. બરજેસે મને આપ્યાં હતાં. તેનું અક્ષરાંતર આની નીચે આપેલું છે. તેને તરજુમો અને વિવેચન ઈ. એ. વ. ૧ માં પાને ૧૪ મે આપેલ છે. अक्षरान्तर १ स्वस्ति वलभीतः प्रसभप्रणताभित्राणां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोगसंस क्तंप्रहारशतलब्धप्र२ तोगत्प्रतापोनतदानमानार्जवोपार्जितानुरागार्दनुरक्तमौलिभृतश्रेणीबलावाप्तराज्य श्रियःपरममाहे३ श्वरश्री भटार्कादव्यवच्छिन्नराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषक ल्मषःशैशवात्प्रभृतिखड्गद्वितीयबा४ हुरेव समदपरगजघटास्फोटनप्रकाशितँप्रकाशितसत्वनिकपःतत्प्रभावप्रणतारातिचू__ डारत्नप्रभासंसक्तपादनख५ रश्मिसंहतिःसकलस्मृतिप्रणीतमाग्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थ राजशब्दो रुपकान्तिस्थैर्यगाम्भीर्य६ बुद्भिसंपद्भिःस्मरशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानतिशयानःशरणागताभयप्र दानपरतयातृगवदपास्ता७ शेषस्स्वकीयः फलप्रार्थनाधिकार्थप्रदानानन्दितविद्दस्सुहृत्प्रणयिहृदयःपादचारीव सकलभुवनमण्डलोभोगप्रमोदः ८ परममाहेश्वरःश्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूरवसंतानविसृतजाह्नवीजलौघ प्रक्षालिताशेषकल्मषःप्रणयि९ शतसहस्रोपजीव्यमानेसंपद्रुपलोभादिवश्रितः सरभर्समाभिगाभिकैर्गुणैःसहजशक्ति शिक्षाविशेषशेषविस्मापिता१० खिलधनुर्धरःप्रथमनरपतिसमतिसृष्टानामनुपालयिता धभदायानामपकत्ती प्रजोपघा तकारिणामुपप्लवा११ नां दिर्श[ दर्श ]यिता श्रीसरस्वत्योरेकाधिवासस्य संहितौरातिपक्षलक्ष्मीपारिभो. गंदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिव * . ... .... १०.५.९९ तया.मे.वा. १५.१४ 31. मार. ७. Nis.२.२ १ पांया विजयस्कन्धावार ... वासक २ पाय सपत्न उपाय। संप्रहार ४ पाया प्रतापःप्रतापोपनतः ५ अनुरागात माथे पार . पायो मौलिभतमित्र श्रेणी ७ प्रकाशित मे पार पायो ८पायो संसक्तसव्यपाद पाया रखनादन्वर्थ १० स्वकार्यफल: पाया मगर स्वकार्यफलप्रार्थ ... ११४ाभा मण्ड छ. १२ वायो श्री महाराजगुह ... १३ पायनिर्वृत्त १४ पाय विक्षालित १५ पाये। उपजीव्यभोगसंपत् पशु पाई मी . १६ पाय सरसमा १७ या विशेष मे पार न १८ यायो दयिता १४ वाया संहता २० पाया परिक्षोभ २१ पायो क्रमोप Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy