SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १७४ गुजरातना ऐतिहासिक लेख ४४ मालवके उच्यमानविष [ ये ] चन्द्रपुत्रकग्रामे दक्षिणसीम्नि भक्तीशतप्रमाणक्षेत्रं यस्याघ[ 1 ]टनानि पूर्व्वतः धम्मणह ४५ डिडकाग्राम कङ्कटः दक्षिणतो देवकुलपाट[ क ]ग्रामकङ्कटः अपरतः वीरतरमण्डलिमहत्तरक्षेत्र मर्यादा उत्तरपश्चि ४६ मकोण निर्गुण्डीतडाकिकाउत्तरतः वीरतरमण्डली एवमेतच्चतुराघाटन विशुद्धं भक्तीशतप्रमाणक्षेत्रं शो ४७ द्रङ्गं सोपरिकरै सभूतवातप्रत्यायं सधान्यहिरण्यादेयं सपरापराधे सोत्पद्यमानावीष्टकं सर्व राजकीयानामह ४८ स्तप्रक्षेपणीर्यै पूर्व्वप्रत्तदेवब्रह्मदेयब्राह्मणविङ्कतिरहितं " भूमिच्छिद्रन्यायेनाचन्द्रार्कापूर्णवक्षितिसरित्पर्व्व ४९ तसमकालनं पुत्रपौत्रान्वयभोग्यं उदकातिसर्गेण धर्म्मदायोनिसृष्ट[ : ]यतोनयोरुचितया ब्रह्मदेयस्थित्या भुञ्जत १० कृषतैः कर्षयतैःप्रदिशतोर्वा न कैश्विद्यासेघे वर्त्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वङ्गजैरन्यैर्व्वा' अनित्यान्यै[श्व ]र्याण्य ५१ स्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मद्दायानुमन्तव्यः परिपालयितव्यश्चेत्युक्तञ्च || बहु मिर्व्वसुधाभु ५२ क्ता राजभिसगरादिभिः [ । ] यस्य यस्य यदा भूमिस्तस्य तस्य तदाफलं [ ॥ ] यानीह दारिद्र्द्यभयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि [ । ] 'निभुक्तमाल्यप्रति५३ मानि तानि को नाम साधु पुनराददीत ॥ षष्टिवर्षसहस्र [T]णि स्वर्गे तिष्ठति भूमिद[: ।] आच्छेती चानुमन्ता च तान्येव नरके वसेदिति । दूतकोत्र राज५४ पुत्रश्रीखरग्रह [ : ]लिखितमिदं सन्धिविग्रहाधिकृत दिविरपतिवत्रभट्टिपुत्रदिविरपतिस्कन्दभटेन ॥ ३०० २० १ चैत्र व ३ स्वहस्तो मम ॥ १ वये। सो २ वां करं तोः । द्वैश च Jain Education International वांया सदशापराधं ४ थे। णीयं ५ वां विंशति १ व कालीनं निर्भुक्त १० वांगे आच्छेता. For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy