SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां नोगावानां ताम्रपत्रो १७३ पतरूं बीजं २९ शोभाविभूषणःसमरशतजयपताकाहरणप्रत्यलोदग्रबाहुदण्डविध्वन्सितं ३० निखिलप्रतिपक्षदर्पोदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिम३१ ण्डलाभिवन्दितशासनः परममाहेश्वरः श्रीधरसेन[ : ]तस्यानुजस्तत्पादानुध्य[1] त[ : ]सच्चरितातिशयितस३२ कलपूर्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु३३ णानुरागनिमरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नःप्रकृतिभिरधिगतकलाकलापः कान्तिमा३४ निवृतिहेतुरकलङ्ककुमुदनाथः प्राज्यप्रतापस्थ[ गि ]तदिगन्तरालप्रध्वन्सितध्वान्त राशिःसततो३५ दित(सविताप्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण ३६ विदधानःसन्धिविग्रहसमासनिश्चयनिपुणःस्थानेनुरूप[ मादे ]शं ददद्गुणवृद्धिविधान जनितसं ३७ स्कास्साधूनां राज्यसालातुरियतन्त्रयोरुभयोरपिनिष्णातः प्रत्कृष्टविक्रमोपि करुणा मृदुहृद३८ यःश्रुतवानप्यगवितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिप्ता दोषवतामुदर्य समयसमुपै३९ जनितजनतानुरागपरिपिहितभुवनसमर्थतप्रथितबा[ ला ]दित्यद्वितीयनामा परममा हेश्वरःश्री४० ध्रुवसेनकुशली सर्वानेव यथासम्बध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः ४१ पुण्याप्यायनाय उदम्बरगह्वरविनिर्गताय[1]नकाय[ I]हारनिवासिदशपुरत्रैविद्य सामान्यपाराशरस४२ गोत्रमाध्यन्दिनवाजसनेयसब्रह्मचारिब्राह्मणबुधस्वामिपुत्रब्राह्मणदत्तस्वामि तथागस्ति काग्रहारनिवासि४३ [3]च्यमानचातुविद्यसामान्यपाराशरसगोत्रवाजसनेयसब्रह्मचारिब्राह्मणबुधस्वमि पुत्रब्राह्मणकुमारस्वामिभ्या तायानका १वाय विध्वंसित २ प्रध्वंसित उपन्या शालातुरीय ४ वाया मुदय ५ वाया समत्थित "से" भांपा पति ४.७वांया बुधस्वामिपुत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy