SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १७२ गुजरातना ऐतिहासिक लेख १५ नाथमण्डलाग्रद्युतिभासुरतरान्सपीठोद ढ ] गु [ रु ]मनोरथमहाभा[ २ ]:सर्व [विद्या ]परावर[ वि ]भागाधिग१६ मविमलमतिरपि सर्वतस्सुभाषितलवेनापि सुखोपपा[ द ]नीयपरि [ तो ]षः समग्र लोकागाधगाम्भी१७ र्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्व[ भा ]वः खिलीभूतकृतयुगानुप तिपथ[ दि ]शोध१८ नाधिगतोदग्रकीर्तिर्द्धानुपरोधोज्ज्वल[ त]रीकृतार्थसुखसम्पदुपसेवानिरूढधर्मा [दि त्यद्विती[ य ]नामा पर१९ ममाहेश्वरःश्रीशीलादित्यस्तस्यानुजस्तत्पादानुध्यातः[स्य]यमुपेन्द्रगुरुणेव गुरुणात्या दरवत[1]समभिल२० षणीयामपि राजलक्ष्मी' स्कन्धासक्तां परमभद्रइव घुर्य्यस्तदाज्ञासम्पादनैकरसत । [यै]वोद्वहन्मेदसुखरतिभ्या२१ मनायासितसत्वसपत्तिः प्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठो पि परावज्ञाभि२२ मानरसाना[ थगित ]मनोवृत्तिः प्रणतिमेका परित्यज्य प्रख्यातपौरुषाभिमानैरप्य. रातिभिरनासादितप्र[ति ] [ क्रि [यो]२३ पायःकृतनिखिलभुवनामोदविमलगुणसतिप्रसभविघटितसकलकलिविलसितगति नीं च जनाधि२४ रो[ हि]भिरशेषैदेोषैरनामृष्टात्युन्नतहृदयःप्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविद क्ष[ क्षि ]तिपाति २५ लक्ष्मीस्वयंग्रहप्रकाशितप्रविरपुरुषप्रथमसेम्याधिगमःपरममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादा२६ नुध्यातः स[ क ]लविद्याधिगमविहितनिखिलविद्वज्जनमनः परितोषातिशयः सत्वस म्पदा त्यागौदार्येण च २७ विगतानुसन्धान[। ]शमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षिताणकशा[] २८ [ के ]लाथोकचरितगह्वरविभागोपि परमभद्रप्रकृति[ रे ]कृत्रिमप्रथ[ यविनय ] १ वाया रांस २ पायो लक्ष्मी 3 वाया न्खेद ४ वायो सत्त्वसंपत्ति ५ वांया नालिङ्गित ५ पायो मेकां ७ वाय। संहति ८ वांग विपक्षक्षितिपतिवांया प्रवीरपरुषप्रथममंख्याधिगमः १० पायो सत्त्व ११ वाया तानेक १२ वाय। कलालोक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy