SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां नोगावानां ताम्रपत्रो १७१ अक्षरान्तरे पत्रु पहेलं १ ओं स्वस्ति[ ॥ ]विजयस्कन्धावाराद्व[ न्दि ]तपल्लीवासकात्प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोग२. संसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौल भृतश्रेणी३ बलावाप्तराज्यश्रियःपरममाहेश्वरश्रीभटार्कादव्यवच्छिन्नराजवङ्गान्मातापितृचरणार विन्दप्रणति - ४ प्रविधौताशेषकल्मषः शैशवात्प्रभृतिखड्गद्वितीयबाहुरेवसमदपरगजघट[T]स्फोटनप्र [का ]शि[ त]५ सेंत्वनिकषःतत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसङ्कतिः सक[ ल ] स्मृतिप्रणी ६ तमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनात्वर्थराजशब्दोरूपकान्तिस्थैर्यगाम्भीर्य्यबु द्विसम्पद्भि[ : ]स्मरश७ शाङ्गाद्रिराजोदाधित्रदशगुरुधनेशानतिशयानःशरणागताभयप्रदानपरतया तृणवद___ पास्ताशेषस्वकार्य८ फलप्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणायहृदयःपादचारीव सकलभुवनम ण्डला[ भो ]गप्रमोदः ९ परममाहेश्वरःश्रीगुहसेनस्तस्यसुतस्तत्पादनखमयूखसन्तानविसृतजाह्नवीनलोघप्रक्षा लि[ ताशेष१० कल्मषःप्रणयिशतसहस्रोपजीव्यमानसम्पपलोभादिवाश्रितः सरभसमामिगामिकै. र्गुणै[ : ] [ स ]हज११ शक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरःप्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदा[ याना ]१२ मपाकर्ता प्रजोपघातकारिणामुपप्लवानी दर्शयिता श्रीसरखत्योरेकाधिवासस्य सङ्तारातिपक्षल[क्ष्मी ]१३ परिमोगदक्षविक्रमो विक्रमोपसप्रप्तवि[ म ]लपार्त्यिवश्रीरममाहेश्वरःश्रीधरसेन स्तस्य सुतस्तप्तादानु१४ ध्यातः सकलजगदानन्दनात्यभुतगुणसमुदयस्थगितसमग्रदिण्डलः सम[ र ] शतविजयशोभास १ शाही वाणी छापो मन मे भिग ५२था २ विल३५मां 3 प्रतापात्प्रना पा सनत्पनी વચ્ચે લીટી ઉપર કંઈક અસ્પષ્ટ ચિન્હ છે. ૪ વાંચો વંશા ૫ વાંચે ૬ વાંચે સંતૃતિ ૭ વાંચે ગs ૮ વાંચે प्लवानां वायो संहता १० पायो संप्राप्त ११ पायो त्यद्भत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy