SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १६६ गुजरातना ऐतिहासिक लेख पतरूं बीजुं २७ गहर[ वि]भागोपि प्ररमभद्रप्रकृतिर कृत्रिमप्रत्रयवि [ न ] यशोभाविभूषणैः समरशतजयपताकाह २८ रणप्रत्यलोदग्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदप्पोंदय: [ स्व ]धनु [ : ]प्रभापरभृतास्त्र [ A ]लाभिमा २९ [ न ]सकलनृपतिमण्डलाभिन [ न्दि ]तशासना परमम् [ ]हेश्वरः श्रीधरसेनत्यानुजस्तत्पाद [T][ [ ]तः सच्चरितातिशयित ३० स[क]लपूर्व्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमा [ नि ]व पुरु[ ष ]कारः पँरिवृर्द्धगुणानुराग ३१ [नि ]र्भरचितवृत्तिभिर्मनुवि स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः क[ 1 ][ न्ति ]मा[ न्निर्वृ ]तिहेतुरकलङ्क : ३.२ [ कु ]मुदनाथः प्राज्यप्रतापस्थगितदिग[ न्त ]रालप्रध्वन्तिध्वा [ न्त ]राशिस्ततोदितस्सविर्ता प्रकृतिभ्यः परं [त्य ] श्रम ३३ [ थवन्त ]मतिबहुतिथप्रयोजनानुबन्धम्[[ ]गमपरिपूर्ण विदधानः षन्धिविग्रहसमासनिश्चयनिपुणः [ स्थ ] - ३४ रुपमादेशं ददगुणवृद्धिविधानजनितसंस्कारस्स[[ ]धूंना राज्यसालातुरीय[ त ] न्त्रयोरुभयोरप नि[ ष्णा ]तः ३५ प्रकृष्टविक्रमपि किरुणमृदुहृदयः श्रुतवानप्यगर्च्छितः कान्तोपि प्रशमी स्थिरसौहृदयोप निरसिता दो ३६ षवतामुदयसमयसमुपजनितजनता नुरागपरिपिहितभुवन समस्थित प्रथितबालादित्य द्वि ३७ तीयनामा परम माहेश्वरः श्री ध्रुवसेन कुशली सर्व्वानेव यथासम्बध्यमानकान्सम[T]ज्ञापयेत्स्तु व ३८ स्संविदितं यथा मया मातापित्र पुण्याण्य[ 1 ]यनीयः दुम्बरगह्वर[ वि ]निर्गतागस्तिका [T]हार [T][T]वासिउ[ च्य ] ३९ मानचातुर्व्विद्यसामान्यपाराशरस [ गो ] वाजसनेयसब्रह्मचारिब्राह्मणकु[ मा ]रस्व [T]मिपुत्रब्राह्मण ४० अग्निस्वामिने तथा जम्बूसर विनिर्गतायानका [ 1 ] हारनिवासि [ उ ] च्यमान [चा ]तुविद्य सामान्य कौशिकस - १२ वा विध्वंसित पांया परिभूता ४यि शासन व ७ वा परिवृद्ध. ८ वां प्रध्वंसित ८ वां त्व १० वी पूर्ण स्थानेनु १३त्रया रूप १४ व धूनां १५ वा शालातुरीय भने रपि १६ ८ यिनागोदुम्बर Jain Education International For Personal & Private Use Only स्तस्यानु ११ प सन्धि । करुणा. १७ वां वा विषयाण १२ प पयत्यस्तु www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy