SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ध्रवसेन २ जानां नोगावाना ताम्रपत्री १६७ - ४१ गोत्रवाजसनेयसब्रह्मचारिब्राह्मणमहेश्वरपुत्रब्राह्मणसंगरवये मालवके उच्यमानमु४२ क्तौ नवग्रामकग्रामपूर्व[ दी ]'नि भ[ क्ती ]शतं यस्याघाटनानि पूर्वतः वराहोट कग्रामकङ्कटःद[क्षिणतो४३ नदी अपरतःलष्मणपट्टिका उत्तरतःपुलिन्दानकग्रामकङ्कटः [ए]वमेतच्चतुराघाटन विशुद्धं भक्तीशतं ४४ सोङ्ग सोपरिकरं सभूतवातप्रत्यायं सधान्यहिरण्यादेय सदश[ 1 ]पराधं सोत्पद्य मानविष्टिक सर्वराज४५ कीयानामहस्तप्रक्षपणीयं पूव्वंप्रत्तदे[व ब्रह्मदेयत्र[ह्मणविङतिरहित भूमिच्छि द्रन्य[1]येन[1]चन्द्र[1] कीर्ण [वक्षि]४६ तिसरित्पर्वतसमक[ 1 ]लीनं पुत्रपात्रान्वयभोग्य उ[ द ]कातिसग्र्गेण धर्मदायो निसृष्टःयतोनयो[च ]रुचितया ४७ ब्रह्मदेयस्थित्या गुञ्जतोः कृषतोःकफर्यंतोः प्रदिशतोळ न कैश्चिद्वा[]सेधे वर्तित व्यमागामिभद्रनृप४८ तिभिरप्यस्मद्वजैरण्यैवी अनित्य[1]न्यैश्वर्याण्यास्थिरं म[1] नुष्यस[1]म[T] न्यञ्च भूमिदानफलमवेगच्छाद्भिर[य]४९ मस्मद्द[1]योनुमन्तव्यः परिप[ 1 ]लयितव्यश्चेत्युतञ्च ॥ बहुभिर्वसुध[ 1 ]भुक्ता []राजभिस्सगर[T]दिभिः [1] यस्य यस्य यद[T]भूमस्त[ स्यै] ५० तस्य तद[1]फल[1] [य]|नीहाद[T]रिद्रभय[1]न्नरे[न्द्रै ]द्धनौनि धर्म[1]. यतनीकृत[ 1]नि[1]निर्मुक्तम[ I]ल्यप्रतिम[ 1]नि त[1]नि को नाम शांघुःपु. ५१ [न]रा[ य ]दीत ॥ षष्टीव[ प ]सहस्र[1] [ णि ]स्वर्गे तिष्टति भुमिदः[।] अच्छेत्त[ ] [1]नुम[ त ] [1] चं त[T]न्य[व]नरकेव[ से ]दिति ।। दूतकोत्र राजपुत्रश्रीखरग्रह[:] ५२ लिखितमिदं सन्धिविग्रह[ 1 ]धिगृतदिविरपतिवत्रभट्टपुत्रदिविरपतिस्कन्दभटेन ॥ स ३०० २० भ[ 1 ]द्रपद व ५ स्वहस्तो मम ॥ या पूर्वसीम्नि २ वाया लक्ष्मण उपाय सोङ्ग ४ वाया देयं ५ वाय विष्टिकं पाया प्रक्षेपणीयं पूर्व ७ वायविंशति ८ वाय। पौत्रान्वयभोग्य वाया भुञ्जतो १० वांया कर्षयतो ११ वाया रप्यस्मद्वंशजरन्यैव १२ वांया मानुष्य १३ वाया त्युक्तञ्च १४ वांया भूमिस्तस्य १५ वांया फलं १६ वा दारिद्य १७ वांया र्द्धनानि १८ वय साधु १९ वांया राददीत २० पाय। तिष्ठति भूमिदः २१ पाया आच्छेता २२ पाय। मन्ता २३ वाया तान्येव २४ वांया धिकृत. २५ वाय। वत्रभट्टि. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy