SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ९ वां १२ ध्रुवसेन २ जानां नोगावानां ताम्रपत्रो १४ गुणसमुदयस्थगितसमग्रदिङमण्डले [ : ] समरशतविजय[ शो ] भासन [ 1 ]थमण्डलाद्युतिभासुरतरान्सपीठोदूढं १५ गुंरूमनोरथमहाभ्[T]रः सर्व्वविद्यापरावर विभागाधिगमविमलमतिरपि सर्व्वतस्सु[T]षितलवेनापि सुखोपपा १६ दनीयपरितोषः समग्र लोकागाधगाम्भीर्य्यहृदयोपि सुचरिता तिशय सुव्यक्तपरम कल्य[T]णस्वभावः खिली १७ भृतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकी[ चिंद्ध ] म्र्मानुपरोधोज्ज्वल [ त ]रिकृत[ T ]र्थसुखसम्पदुपसेवानिरु १८ धर्मादित्य द्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्प[ ][ 1 ]नुध्य [ ]तः स्वयमुपेन्द्रगुरुणेव गुरुण [T] १९ त्यादरवता समभिलषणीयामपि राजलक्ष्मिं स्कन्ध [ 1 ][ ] [ i ] परमभद्रइव धुर्य्यस्तदाज्ञ[T]सम्प[ 1 ]दनैक[ र ]सतयैवोद्वह २० खेदैसुखररि[ भ्य ][ ]मन [ ][ [ 1 ]सितसत्वसम्पत्तिः प्रभावसम्पद्वशीकृ[ त ]नृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि २१ परावज्ञाभिम् [T]नरसानालिङ्गितमनोवृत्तिः प्रणतिमेर्का परित्यज्य प्रख्यातपौरुषाभिमानैरण्यरातिभिरनासादित २२ प्रतिक्रियोपायः कृतनिखिलभुवन[ 1 ]मोदविमलगुणसङ्गतिप्रेस भविघटितसकलकलिविल[ स ]तगतिनचजना - २३ धिरोहिभिरशेषैर्दोषैरन[ ] मृष्टात्युन्नतहृदयः प्रख्यातपौ [ रु ]पास्त्रकौशलातिशयगण तिथविपक्षक्षितिपतिलक्ष्मी २४ स्वयग्रहप्रक[T]शितप्रवीरपुरुषप्रथम संख्या धिगम [ : ] परमम् [[ ]हेश्वरः श्रीख रग्रहस्तस्य तनय २५ तैत्पादा[ नुध्य ][ ]तः सकलवि[ द्य ][ [ ]धिगमविहितनिखिलविद्वज्जनमनःपरितोषातिशयः सत्वताम्पद[][ ]गौदा [ ] T २६ णच विग[ त ][ ]नु[ स ]न्धान[ 1 ][ ][ [हि ] तार [[ ]तिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षिति [ ]नेकशास्त्रकला लोकचरित १ वाये। दिङ्मण्डलः २ स उ गुरु ४ वां कीर्तिर्द्धम्र्मा ने तरीकृता पवां लक्ष्म रतिभ्या ७ वां सत्त्व ८ वां मेकां वां संदति १० वी क्षितिप्रति ११ वा स्वयमद्द स्तत्पा १३ सत्त्वसम्पदा Jain Education International १६५ For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy