SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १६४ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति [ ॥ ] वलभितः प्रसभप्रणतामित्र [ 1 ]णां मैत्रकाण [ 1 ]मतुलचलसम्पन्नमण्डलाभोगसंसक्तप्रहा [र] २ शतलब्धप्रतापात्प्रतापोपनतदानम् [ 1 ] नार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणी बलावाप्तराज्य - ३ श्रियः परममाहेश्वर [ : ] श्रीभटादव्यवच्छिन्नराजवङ्गन्मातापितृचरणारविन्दप्रतिप्रविधौताशेषकल्मष [ : ] ४ शैशवात्प्रभृति खड्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकर्षः त स्प्रभावप्रणता १ रातिचूडार []]लप्रभासंसक्तपादनखरश्मिसंहतिः सकलत्मृतिप्रणीतमार्गसम्यक्षरिपालनप्रजाहृदयरं ६ नान्वर्थराजशब्दो रूपरान्तिस्थैर्य्यगाम्भिय्यैबुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुनेशानति ७ शयान [ : ]शरणगताभयप्रदानपरतय[[ ]तृणवदपास्त[T]शेषस्वक [T]फ[T]थेनाधिका[ 1 ]प्रदानानन्दित ८ विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्री गुहसेन - ९ स्तस्य सुतस्तत्पादन खमयूखसन्त [ 1 ][ वि ]सृतजा [] वी ] जलौघप्रक्ष[[ ]लिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्य १० मानसम्पद्रूपलोभादिवाश्रितः सरभसम्[ 1 ]भिगामिकैर्गुणैत्सहजं शक्तिशि[ क्षा ]विशेषविस्मापिताखिलधनु ११ र्द्धरः प्रथ[]ममनरपतिसमसृष्ट[T]नामनुप [ 1 ] लयिता धम्मदायानामपाकर्त्ता प्रजापघातकारि १२ []मुपप्लव[]नां दशयिती श्रीसरस्वत्योरेकाधिपासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रम विक्रमोपसं १३ प्राप्तविमलपात्थििवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुच्य[T]तः सकलज[ गदा ]नन्दन[]त्यद्भुत [T] १ ह्निरूपमा २ वांया वंशा 3 वां रूपकान्ति ७ बायो गाम्भीर्य ८ वां गुरु १२ पवित्रास्य Jain Education International सत्त्व. ४ वा या गैस्सहज. संहतिः ५ वांया सम्यकपरि पाया १० वां धर्म्म ११ थे। दर्शयिता For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy