SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १६० गुजरातना ऐतिहासिक लेख ४१ तन्नियुक्तेन रुपक एको देयो क्षयनीवीत्वेन देव्याः पूजाहेतोधर्मदायो निसृष्टः यतो न केनचिद्व्यासेधे वर्तितव्यं आगामिभद्रनृ४२ पतिभिरस्मद्वंशज्यैरन्यैर्वा अनित्यन्यैश्वर्यान्यस्थिरमानुष्यसामान्यं दानफचलमव च्छद्विरे अयमस्मदायानुमन्तव्यः प्रतिपालयित ४३ व्यश्च त्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फर्ल यानि ४४ हदारिद्यभयेन्नरेन्द्रर्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानितानी कोनाम साधु पुनराददीत ४५ षष्टिवैषसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छत्ता चानुमन्तौ च तान्येव नरके वसेदिति ।। दूतको नृराजपुत्र श्री खरग्रहः ४६ लिखितमिदं सन्धिविग्रहाधिकृत दिविरपति चत्रभट्टि पुत्रदिविरपति स्कन्दभटेन । सं ३००१२० आषाढ सु । स्वहस्तो मम पाय वंशजैर २ वांया अनित्य उपाय। अस्थिरं मानुष्यं ४ दानफलम् ५ पाया अवगच्छद्भिर ६ पाया अस्मदायो ७ वाया इत्युक्तं च पाया फलं यानि या भयान् १० पाया षष्टिं ११ वाया आच्छेत्ता १२ पाय। अनुमन्ता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy