SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्र नाधिरोहिभिरशेषैः दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्रकौशलातिशगोगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधिगमः परममा हेश्वरः श्रीखरग्रहः तस्यतनस्तत्पादानुध्यातः पतरूं बीजं ? पं. २५-३६ सकलविद्याधिगमविहितनिखिलविद्वजनमनःपरितोपातिशयः सत्वसम्पदात्ययौदा र्येण च विगतानुसन्धानासमाहितारातिपक्षमनोरथरथाक्षभंगः सम्यगुपलक्षिताने क. शास्त्रकलालोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्यलोदप्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदोदयः स्वधनुः प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सच्चरितातिशयितपूर्वनरपतिः दुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निद्रातिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्तरालः प्रध्वंसितध्वान्तराशिः सततोदितस्सविताप्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रज्योजनानुबंधमागमपरिपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानमनुपदेशं ददतां गुणवृद्धिविधानजनितसंकारस्साधूनां राज्यशालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृतिविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगम्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदयसमलसमुप जनितजनतानुरागपरिपिहितभुवनसमर्थितपथितबालादित्य ३७ द्वितीयनामा परमाहेश्वरश्रीध्रुवसेनः कुशलि सानेवयथासंबध्यमानकान्समाज्ञा पयत्यस्तुवस्संविदितं ३८ यथा मया मातापित्रोः पुण्याप्यायनाय त्रिसतिमकस्वतलप्रतिष्ठित कोट्टम्महिकादेवी पादेव्याः महाराजद्रोणसिंहेन त्रिसङ्गमक ३९. प्रपीयवापीषुताम्रशासन भिलिख्य गुदादानं प्रतिपादितमन्तराञ्च विच्चिांगनीतं तेंद स्मभिर्गन्धपुष्पधूपदीपतैलाद्योपयो४० गाय देवकुलस्य च खण्डस्फटितप्रतिसंस्करणाय पादमूलजीवनाय च समुत्सम्कलि. तं तथात्रिसङ्गमक(स्वतल )गञ्जत्प्रत्यहं १अनुमान २ वांया त्रिसङ्गमक अवय शासने ४ वांया प्रतिपादितं ५ वाय विच्छिनि नीतं पाये। - अस्माभिर ७पाय। गजात् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy