SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १४६ गुजरातना ऐतिहासिक लेख १५ चानुपरोधोज्ज्वलतरिकृतार्थसुखसंपदुपसेवानिरूढधर्मादित्यद्वितीयनामा परम माहेश्वरः श्रीशीलादित्यस्तस्या१६ नुजस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राज लक्ष्मीस्कन्धासक्तपरमभद्रइव धु१७ य॑स्तदाज्ञा [ सं ] पादनॅकरसतयैवोद्वहन्खेटसुखरतिभ्यामनायासितसत्वसंपत्तिः प्रभावसंपद्वशीकृतनृपतिशतशिरो१८ रत्नच्छायोपगूढपदपीठोपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमेकापरि त्यज्य प्रख्यातपरुषाभि [ मानैर ] १९ प्यकतिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसँहति प्रसभ [ विघ ] टितसकलविलसितगतिनी [ च ] २० जनाधिरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदः प्रख्यातपौरुषास्त्रकौशलातिशयगणति थविपक्षक्षितिपतिलक्ष्मीस्वयग्राह [प्र]२१ काशितप्रवीरपुरुषप्रथमसंख्यादिगमःपरममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पा दानुध्यातः सकलविद्याधिगम[ विहित ] २२ निखिलविद्वज्जनमनः परितोषातिशयस्सत्वसंपदात्यागौदार्येण च विगतानुसन्धा नाशमहितारातिपक्षमनोरथाक्षभङ्ग२३ स्सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगव्हरविभागोपि परमभद्रप्रकृतिरप्यकृ. त्रि[ मप्रश्न ] २४ य विनयशोभाविभूषणः समरशतजयपता[ काहरणप्रत्यलोदप्रबाहुविध्वंसित ] पतरूं बीजें १ निखिलप्रतिपक्षपोदयः स्वधनुः प्रभावपरिभूतास्त्रकौशलाभिमानसक लनृपतिमण्डला-* २ भिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातः सच्चरि तातिशयित ३ सकलपू [ वनरपतिर ]तिदुस्साधानामपि प्रसाध[ यि ]ता विसयाणां मूर्तिमानि व पुरुषकारः परिवृद्धगुणानु४ रागनिर्भर[ चित्तवृ ] तिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिर[घि ]गतकलाकला. पः कान्तिमान्निवृतिहेतुरकलङ्क - कुमुद५ नाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वन्सितध्वान्तराशिस्सततोदितस्सविताप्रकृ तिभ्यः परप्रत्ययमर्थवन्त६ मतिबहुतिथप्रयोजनानुवन्धमागमपरिपूर्णं विदधानस्सन्धिविग्रह समासनिश्चयनि पुणः स्थानेनुरूपमादेशं पं. १५ या ज्ज्वलतरीकृता पं. 16 पायो स्कन्धासक्तां पं. १७ पांया सत्वः. पं. १८ मेकां; पौरुषा. ५. 16 वाया प्यरातिभि; संहतिः, कलिविलसित. ५.२१ पायो परममाहेश्वरः. ५.२२ वांया समाहिता पं. १ पायो दर्पोदय. ५ बाय विषयाणां. ५. ५ वांय। प्रध्वंसित; परं; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy