SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्रो ७ ददद्गुणवृद्धविधानजनितसंस्कारस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णा तप्रकृष्टविक्रमोपि क- . ८ रुणामृनुहृदयः श्रुतवानप्यगर्वित x कान्तोपि प्रशमी स्थिरसौहृदय्योभिनिरसिता दोषवत्तामुदय९ मुपजतितजनतानुरागपरिपिहितभुवनसमर्थितप्रथितबालादित्य द्वितीयनामा परम माहेश्वरः श्रीध्रुवसे१० न x कुशली सर्वानेव यथासम्बध्यमानकसमाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्ययनाय ११ वलभीस्वतलसन्निविष्टराज्ञीदुड्डाकारितविहारमण्डलंतर्गतगोहक कारितविहारनि वास्यायंभिक्षुसङ्घायचीवरपिण्डपातश[ य ] १२ नाशनग्लानप्रत्ययभिषज्य प्रतिस्काराय बुद्धानां च भगवतां पूजास्नानगन्धधूपपु ष्पदीपतैलाद्यर्थविहार१३ [ स्य ] खण्डस्फुटितप्रतिसंस्काराय पादमूलप्रजीवनाय सुराष्ट्रेषु कालापकपथके भसन्तग्रामः सोद्रङ्गस्सो१४ परिकरः सभूतवातप्रत्यायस्सधान्यहिरण्यदेयस्सदशापराधस्सोत्पद्यमानविष्टिकसर्च राजकीयानामहस्तप्रक्षेपणीय१५ पूर्वदत्तदेवब्रह्मदेयं रहितः आचन्द्राणिवक्षतसरिपर्वतसमकालीनः आर्य भिक्षुसङ्घपरिभोग्य उदकातिस[ गें] १६ ण ब्रह्मदायो प्रसृष्टो यतोस्योचितया देवाग्राहारस्थित्याभुञ्जतः कृषतः कर्षयतः प्र दिशतो वा न कैश्चिद्वयासेधे१७ वर्तितव्यमागामिभद्रनृपतिभिरस्मद्वंशजैरन्यैर्वा अनित्यान्यैश्वर्याण्यस्थरं मानुष्यः सामान्यं च भूमिदानफलमव १८ गच्छद्भिरयमस्मद्दायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं बहुभिर्वसुधा भुक्ता राज भिस्सगरादिभिः यस्य यस्य१९ यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्यभयान्नरेन्द्रर्धनानि धर्मयत नीकृतानि निर्वान्तमाल्यप्रतिमानि २० तानि को नाम साधुः पुनराददीतः षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ताच तान्येव नरके वस्ये । २१ दूतकोत्र सामन्तशिलादित्यः ॥ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिवशभ ट्टिना ॥ सं ३१० आश्वयुजबह ५ स्वहस्तोमम ॥ २ पं. ७ पायो वृद्धि; शालातुरीय, निष्णातः. पं. ८ वांया सौहृदय्योपि; दोषवतां. ५. 10 पायो बध्यमानकान्. पं. ११ वाय। मण्डलान्तर्ग. पं. १२ वांय नासन, प्रतिसंस्काराय ५. १४ पाय हिरण्या; विष्टिकः; प्रक्षेपणीयः. ५.१५ वयो ब्रह्मदेयरहितः क्षिति. पं.१५ वाया योतिसृष्टो. ५. १७ वयो स्थिरं ५.२० वायो ददीत; वसेत. ६० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy